________________ 0.3.6 श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 540 // कित्तिएणं घएणं कजं?, जत्तियं भणति तत्तियं आणेइ / वत्थपुस्समित्तस्स पुण एसेव लद्धी वत्थेसु उप्पाइयव्वएसु, दव्वतो. 0.3 उपोद्धातवत्थं, खेत्ततो वइदिसे महुराए वा, कालतो वासासु सीतकाले वा, भावओ जहा एका काविरंडा तीए दुक्खदुक्खेण छुहाए नियुक्तिः, मरतीए कत्तिऊण एक्का पोत्ती वुणाविया कल्लं नियंसेहामित्ति, एत्थंतरे सा पुस्समित्तेण जाइया हट्ठतुट्ठा दिज्जा, परिमाणओ षष्ठद्वारम्, सव्वस्स गच्छस्स उप्पाएति / जो दुब्बलियपुस्समित्तो तेण नववि पुव्वा अहिजिया, सो ताणि दिवा य रत्तीय झरति, एवं सो उपक्रमादिः। झरणाए दुब्बलो जातो, जइ सो न झरेज्ज ताहे तस्स सव्वं चेव पम्हुसइ, तस्स पुण दसपुरे चेव नियल्लगाणि, ताणि पुण नियुक्तिः 775-776 रत्तवडोवासगाणि, आयरियाण पासं अल्लियंति, ततो ताणि भणंति-अम्ह भिक्खुणो झाणपरा, तुब्भं झाणं नत्थि, आयरिया भणंति-अम्ह झाणं, एस तुब्भ जो निएल्लओ दुब्बलियपुस्समित्तो एस झाणेण चेव दुब्बलो, ताणि भणंति- एस गिहत्थत्तणे / आर्यरक्षिताः, मात्राधानिद्धाहारेहिं बलिओ, इयाणिं नत्थि, तेण दुब्बलो, आयरिओ भणइ- एस नेहेण विणा न कयाइ जेमेइ, ताणि भणंति- चार्यादि कतो तुम्भं नेहो?, आयरिया भणंति-घतपूसमित्तो आणेइ, ताणि न पत्तियंति, ताहे आयरिया भणंति- एस तुम्ह मूले किं (आर्यरक्षित चरित्रम्)। - कियता घृतेन कार्य?, यावद्भणति तावदानयति। वस्त्रपुष्पमित्रस्य पुनरेथैव लब्धिः वस्त्रेषूत्पादयितव्येषु, द्रव्यतो वस्त्रं क्षेत्रतो वैदेशे मथुरायां वा, कालतो वर्षासु शीतकाले वा, भावतो यथा एका काऽपि विधवा तया अतिदुःखेन क्षुधा म्रियमाणया कर्त्तयित्वा एकं वस्त्रं वायितं कल्ये परिधास्य इति, अत्रान्तरे सा पुष्पमित्रेण . याचिता हृष्टतुष्टा दद्यात्, परिमाणतो यावद्गच्छस्य सर्वस्य उत्पादयति / यो दुर्बलिकापुष्पमित्रस्तेन नवापि पूर्वाणि अधीतानि, स तानि दिवा रात्रौ च स्मरति, एवं सह स्मरणेन दुर्बलो जातः, यदि सन स्मरेत् तदा तस्य सर्वमेव विस्मरति, तस्य पुनर्दशपुरे एव निजकाः, ते पुना रक्तपटोपासकाः, आचार्याणां पार्श्वे आगच्छन्ति (पार्श्वमाश्रयन्ति) ततस्ते भणन्ति- अस्माकं भिक्षवो ध्यानपराः, युष्माकं ध्यानं नास्ति, आचार्या भणन्ति- अस्माकं ध्यानम् , एष युष्माकं यो निजको दुर्बलिकापुष्पमित्र एष ध्यानेनैव 8 // 540 // दुर्बलः, ते भणन्ति- एष गृहस्थत्वे स्निग्धाहारैर्बलिकः, इदानीं नास्ति, तेन दुर्बलः, आचार्यो भणति- एष स्नेहेन विना न कदाचित् जेमति, ते भणन्ति- कुतो युष्माकंल स्नेहः?, आचार्या भणन्ति- घृतपुष्पमित्र आनयति, ते न प्रतियन्ति, तदा आचार्या भणन्ति- एष युष्माकं मूले किमाहृतवान्?,→