________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 539 // नियुक्तिः सुंदरा, गिहसामिणा भणियं- देह से भिक्खं, तत्थ लड्डुगा लद्धा बत्तीसं, सो ते घेत्तूण आगतो, आलोइयं अणेण, पच्छा 0.3 उपोद्धातआयरिया भणंति- तुज्झं बत्तीसं सीसा होहिंति परंपरेण आवलियाठावगा, ततो आयरिएहिं भणिता- जाहे तुब्भे किंचि नियुक्तिः, राउलातो लहह विसेसं तं कस्स देह?, भणइ- बंभणाणं, एवं चेव अम्ह साहूणो पूयणिज्जा, एतेसिं चेव एस पढमलाभो षष्ठद्वारम्, दिजउ, सव्वे साहूण दिण्णा, ताहे पुणो अप्पणो अट्ठाए उत्तिण्णो, पच्छा अणेण परमन्नं घतमहुसंजुत्तं आणितं, पच्छा सयं उपक्रमादिः। समुदिट्ठो, एवं सो अप्पणा चेव पहिंडितो लद्धिसंपुण्णो बहूणं बालदुब्बलाणं आहारोजातो। तत्थ य गच्छे तिण्णि पूसमित्ता |775-776 एगो दूब्बलियापूसमित्तो, एगो घयपुस्समित्तो एगोवत्थपुस्समित्तो, जो दुब्बलिओसो झरओ, घयपूसमित्तो घतं उप्पादेति, पृथक्त्वकृत आर्यरक्षिताः, तस्सिमा लद्धी-दव्वओ 4 दव्वतोघतं उप्पादेयव्वं, खेत्तओ उज्जेणीए, कालतो जेट्ठासाढेसुमासेसु, भावतो एगा धिज्जाइणि मात्राद्यागुग्विणी, तीसे भत्तुणा थोवं थोवं पिंडंतेण छहिं मासेहिं वारओ घतस्स उप्पाइतो, वरं से वियाइयाए उवजुजिहितित्ति, तेण | चार्यादि (आर्यरक्षितय जाइयं, अन्नं नत्थि, तंपि सा हट्टतुट्ठा दिज्जा, परिमाणतो जत्तियं गच्छस्स उवजुज्जइ, सो य णितो चेव पुच्छइ- कस्स चरित्रम्)। - सुन्दरा, गृहस्वामिना भणितं- देहि अस्मै भिक्षाम्, तत्र मोदका लब्धा द्वात्रिंशत्, स तान् गृहीत्वाऽऽगतः, आलोचितमनेन, पश्चादाचार्या भणन्ति- युष्माकं द्वात्रिंशच्छिष्या भविष्यन्ति परम्परकेणावलिकास्थापकाः, तत आचार्यभणिताः- यदा यूयं कञ्चिद् राजकुलात् लभध्वं विशेष तं कस्मै दत्त?, भणति- ब्राह्मणेभ्यः,8 एवमेवास्माकं साधवः पूजनीयाः, एतेभ्य एवैष प्रथमलाभो दीयताम्, सर्वे साधुभ्यो दत्ताः, तदा पुनरात्मनोऽर्थायोत्तीर्णः, पश्चादनेन परमानं घृतमधुसंयुक्तमानीतम्, पश्चात्स्वयं समुद्दिष्टः, एवं स आत्मनैव प्रहिण्डितो लब्धिसंपूर्णो बहूनां बालदुर्बलानामाधारो जातः / तत्र च गच्छे त्रयः पुष्पमित्राः- एको दुर्बलिकापुष्पमित्र एको घृतपुष्पमित्र एको वस्त्रपुष्पमित्रः, यो दुर्बलिकः स स्मारकः, घृतपुष्पमित्रो घृतमुत्पादयति, तस्येयं लब्धिः- द्रव्यतो 4 द्रव्यतो घृतमुत्पादयितव्यं क्षेत्रत उज्जयिन्यां कालतो ज्येष्ठाषाढयोर्मासयोः, भावत एका धिग्जातीया गुर्वी, तस्या भर्ना स्तोकं स्तोकं पिण्डयता षड्भिर्मासैर्घटो घृतस्य उत्पादितः, वरं तस्याः प्रसूताया उपयुज्यते इति, तेन च याचितम्, अन्यन्नास्ति, तदपि सा हृष्टतुष्टा दद्यात् , परिमाणतो यावद्गच्छस्योपयुज्यते, स च निर्गच्छन्नेव पृच्छति- कस्य -