SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 538 // हिंडेऊण सव्वे एगल्लया समुद्दिसंति, सो चिंतेइ- मम एस दाहिति इमो दाहि, एक्कोवि तस्स न देइ, अण्णो दाहिति, एस०.३ उपोद्धात वराओ किं लभइ?, अण्णो दाहिति, एवं तस्स न केणइ किंचिवि दिन्नं, ताहे आसुरुत्तोन किंचिवि आलवेइ, चिंतेइ-कलं नियुक्तिः, 0.3.6 ताव एउ पुत्तो मम, तो पेक्ख एए जं पावेमि, ताहे बीयदिवसे आगता, आयरिया भणंति- किह खन्ता! वट्टियं भे?, ताहेष्ठद्वारम् भणइ-पुत्त! जइ तुम होतो तोऽहं एक्वंपि दिवसं न जीवंतो, एतेवि जे अण्णे मम पुत्ता नत्तुगा य तेऽवि न किंचि दिन्ति, ताहे उपक्रमादिः। नियुक्तिः ते आयरिएण तस्समक्खं अंबाडिया, तेविय अब्भुवगया, ताहे आयरिया भणंति- आणेह भायणाणि जाऽहं अप्पणा 775-776 खन्तस्स पारणयं आणेमि, ताहे सोखंतो चिंतेइ-कह मम पुत्तो हिंडइ?, लोगप्पगासो न कयाइ हिंडियपुव्वो, भणइ- अहं पृथक्त्वकृत चेव हिंडामि, ताहे सो अप्पणा खंतो निग्गतो, सो य पुण लद्धिसंपुण्णो चिरावि गिहत्थत्तणे, सो य अहिंडंतो न याणइ आर्यरक्षिताः, मात्राधाकतो दारं वा अवदारं वा, ततो सो एगं घरं अवद्दारेण अतिगतो, तत्थ तद्दिवसं पगतं वत्तेल्लयं, तत्थ घरसामिणा भणितो- चार्यादि कतो अवदारेण पव्वइयओ अइयओ?, खंतेण भणितो-सिरीए आयंतीए कओ दारं वा अवदारं वा?, यतो अतीति ततो (आर्यरक्षित चरित्रम्)। BC हिण्डित्वा सर्वे एकाकिनः समुद्दिशन्ति, स चिन्तयति- मह्यमेष दास्यति अयं दास्यति, एकोऽपि तस्मै न ददाति, अन्यो दास्यति एष वराकः किं लभते?, अन्यो दास्यति, एवं तस्मै न केनचित्किञ्चिदपि दत्तम्, तदा क्रुद्धो न किञ्चिदप्यालपति, चिन्तयति- कल्ये तावदायातु पुत्रो मम, तर्हि प्रेक्षध्वमेतान् यत्प्रापयामि, तदा द्वितीयदिवसे आगताः, आचार्या भणन्ति- कथं पितर्वृत्तं तव?, तदा भणति- पुत्र! यदि त्वं नाभविष्यत्तहमेकमपि दिवसं नाजीविष्यमेतेऽपि येऽन्ये मम पुत्रा नप्तारश्च B तेऽपि न किञ्चिद्ददति, तदा ते आचार्येण तत्समक्षं निर्भर्त्सताः, तेऽप्यभ्युपगतवन्तः, तदा आचार्या भणन्ति- आनयत पात्राणि यावदहमात्मना पितुः पारणमानयामि, तदा स वृद्धश्चिन्तयति- कथं मम पुत्रो हिण्डेत?, लोकप्रकाशो न कदाचित् हिण्डितपूर्वः, भणति- अहमेव हिण्डे, तदा स आत्मना वृद्धो निर्गतः, स च पुनर्लब्धिसंपूर्णः चिरादपि गृहस्थत्वे, स चाहिण्डमानो न जानाति- कुतो द्वारं वाऽपद्वारं वा?, ततः स एकं गृहमपद्वारेणातिगतः, तत्र तद्दिवसे प्रकृतं वर्तते, तत्र गृहस्वामिना भणितःकुतोऽपद्वारेण प्रव्रजित आयातः, वृद्धेन भणितः- श्रिया आयान्त्याः कुतो द्वारं वा अपद्वारं वा, यत आयाति ततः // 538 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy