SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ | श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ | // 537 // चेडरूवाणि नग्गेति, जइ तरसि अहियासेउं तो वहाहि, अह नाहियासिहि ताहे अम्ह न सुंदर होइ, सो भणइ-अहियासेस्सं, 0.3 उपोद्घातजाहे सो उक्खित्तो ताहे तस्स मग्गतो पव्वइया उट्ठिया, ताहे खुड्डगा भणंति- मुयह कडिपट्टयं सो मोत्तूण पुरतो कतो दोरेण नियुक्तिः, 0.3.6 बद्धो, ताहे सो लज्जंतो तं वहइ, मग्गतो मम सुण्हादी पेच्छंति, एवं तेण उवसग्गो उट्ठितो अहितासेतव्वोत्ति काऊण वूढो, षष्ठद्वारम्, पच्छा आगतो तहेव, ताहे आयरिया भणंति- किं खंत! इमं?, सो भणइ- उवसग्गो उडिओ, आयरिया भणंति- आणेह उपक्रमादिः। साडयं, ताहे भणइ-किं एत्थ साडएण?, दिटुंजं दिट्ठव्वं, चोलपट्टओचेव भवउ, एवं ता सोचोलपट्टयं गिण्हावितो। पच्छा नियुक्तिः 775-776 भिक्खं न हिंडइ, ताहे आयरिया चिंतेंति- एस जइ भिक्खं न हिंडइ तो को जाणइ कयादि किंचि भवेज?, पच्छा एकल्लओ पृथक्त्वकृत किंकाहिति?, अविय- एसो निजरंपावेयव्वो, तोतहा कीरउ जह भिक्खं हिंडइ, एवं चेव आयवेयावच्चं, पच्छा परवेयावच्चंपि आर्यरक्षिताः, मात्राधाकाहिति, ततोणेण सव्वे साहूणो अप्पसागारियं भणिया- अहं वच्चामि, तुम्हे एक्कल्लया समुदिसेज्जाह पुरतो खंतस्स, तेहिं चार्यादि पडिस्सुतं, ततो आयरिया भणंति- तुब्भे सम्मं वट्टेजह खंतस्स अहं गामं वच्चामित्ति, गता आयरिया, तेऽवि भिक्खंड (आर्यरक्षित चरित्रम्)। चेटरूपाणि नग्नयन्ति, यदि शक्नोष्यध्यासितुं तदा वह, अथ नाध्यासयसि तदा अस्माकं न सुन्दरं भवति, स भणति- अध्यासिष्ये, यदा स उत्क्षिप्तस्तदा तस्य पृष्ठतःल प्रव्रजिता उत्थिताः, तदा क्षुल्लका भणन्ति- मुञ्च कटीपट्टम्, स मुक्त्वा पुरतः कृतः दवरकेन बद्धः, तदा स लज्जन् तं वहति, पृष्ठतो मम स्नुषाद्याः पश्यन्ति, एवं तेनोपसर्ग उत्थितोऽध्यासितव्य इतिकृत्वा व्यूढम्, पश्चात् आगतस्तथैव, तदा आचार्या भणन्ति- किं वृद्ध! इदं?. स भणति- उपसर्ग उत्थितः, आचार्या भणन्ति-आनय 8 शाटकम्, तदा भणति- किमत्र शाटकेन?, दृष्टं यद्रष्टव्यम्, चोलपट्ट एव भवतु, एवं तावत्स चोलपट्टकं ग्राहितः। पश्चात् भिक्षां न हिण्डते, तदा आचार्याश्चिन्तयन्ति-80 एष यदि भिक्षां न हिण्डते तदा को जानाति कदाचित् किश्चित् भवेत्?, पश्चादेकाकी किं करिष्यति?, अपि च- एष निर्जरां प्रापयितव्यस्ततस्तथा क्रियतां यथा भिक्षा * हिण्डते, एवमेवात्मवैयावृत्त्यम्, पश्चात्परवैयावृत्त्यमपि करिष्यति, ततोऽनेन सर्वे साधवोऽल्पसागारिक भणिताः- अहं व्रजामि यूयमेकाकिनः समुद्दिशेत पुरतः पितुः, तैः प्रतिश्रुतम्, तत आचार्या भणन्ति- यूयं सम्यक् वृद्धस्य वर्तिताध्वे अहं ग्रामं व्रजामीति, गता आचार्याः, तेऽपि भिक्षां अन्नदिवसं // 53
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy