SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 543 // महाकल्प सक्को देवराया महाविदेहे सीमंधरसामिपुच्छइ निगोदजीवे, जाहे निओयजीवा भगवया वागरिया ताहे भणइ- अत्थि पुण 0.3 उपोद्धातभारहे वासे कोइ जो निओए वागरेज्जा?, भगवता भणितं- अत्थि अज्जरक्खितो, ततो माहणरूवेण सो आगतो, तं च नियुक्तिः, 0.3.6 थेररूवं करेऊण पव्वइएसु निग्गएसु अतिगतो, ताहे सो वंदित्ता पुच्छइ- भगवं! मज्झ सरीरे महल्लवाही इमो, अहं च भत्तं षष्ठद्वारम्, पच्चक्खाएज ततो जाणह मम केत्तियं आऊयं होजा?, जविएहिं किर भणिया आऊसेढी, तत्थ उवउत्ता आयरिया जाव उपक्रमादिः। नियुक्तिः 777 पेच्छंति आउंवरिससतमहियं दो तिन्नि वा, ताहे चिंतेइ- भारहो एस मणुस्सो न भवइ, विजाहरो वा वाणमंतरो वा, जाव दो सागरोवमाई ठिती, ताहे भमुहाओ हत्थेहिं उक्खिवित्ता भणइ- सक्को भवाणं, ताहे सव्वं साहइ- जहा महाविदेहे मएच्छेदाः कालिके। सीमंधरसामी पुच्छितो, इहं चम्हि आगतो, तं इच्छामि सोउं निओयजीवे, ताहे से कहिया, ताहे तुट्ठो आपुच्छइ- वच्चामि?, आयरिया भणंति- अच्छह मुहत्तं, जाव संजता एन्ति, एत्ताहे दुक्कहा संजाता, थिरा भवंति जे चला, जहा एत्ताहेऽवि देविंदा एन्तित्ति, ततो सो भणति- जइ ते ममं पेच्छंति तेण चेव अप्पसत्तत्तणेण निदाणं काहिंति तो वच्चामि, ततो चिन्धं काउं वच्च, शक्रो देवराजो महाविदेहेषु सीमन्धरस्वामिनं पृच्छति निगोदजीवान् , यदा निगोदजीवा भगवता व्याकृतास्तदा भणति- अस्ति पुनर्भारते वर्षे कश्चित् यो निगोदान् व्याकुर्यात्?, भगवता भणितं- अस्ति आर्यरक्षितः, ततो ब्राह्मणरूपेण स आगतः, तच्च स्थविररूपं कृत्वा प्रव्रजितेषु निर्गतेषु अतिगतः, तदा से वन्दित्वा पृच्छति-8 भगवन्! मम शरीरे महान् व्याधिरयम्, अहं च भक्तं प्रत्याख्यायां ततो ज्ञापयत मम कियदायुरस्ति?, यविकेषु किल भणिता आयुश्रेणिः, तत्रोपयुक्ता आचार्या यावत्पश्यन्ति आयुर्वर्षशतमधिकं द्वे त्रीणि वा, तदा चिन्तयति- भारत एष मनुष्यो न भवति, विद्याधरो वा व्यन्तरो वा, यावत् द्वे सागरोपमे स्थितिः, तदा भ्रवौ8 हस्ताभ्यामुत्क्षिप्य भणति- शक्रो भवान्, तदा सर्वं कथयति- यथा महाविदेहेषु मया सीमन्धरस्वामी पृष्टः, इह चास्म्यागतः, तदिच्छामि श्रोतुं निगोदजीवान्, तदा तस्मै कथिताः, तदा तुष्ट आपृच्छति- व्रजामि?, आचार्या भणन्ति- तिष्ठत मुहूर्त्तम्, यावत्संयता आयान्ति, अधुना दुष्कथा संजाता, स्थिरा भवन्ति ये चलाः, यथाऽधुनाऽपि | देवेन्द्रा आयान्तीति, ततः स भणति- यदि ते मां पश्यन्ति तेनैवाल्पसत्त्वत्वेन निदानं करिष्यन्ति ततो व्रजामि, ततश्चिरं कृत्वा व्रज, - // 543 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy