SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 534 // पारेह, ताहे आयरिएहिं नायं-जहा अचियत्तोग्गहोत्ति,तत्थ य अब्भासे अण्णो गिरी तं गया, तत्थ देवताए काउस्सग्गो & 0.3 उपोद्धातकतो, सा आगंतूण भणइ- अहो मम अणुग्गहो, अच्छह, तत्थ समाहीए कालगता, ततो इंदण रहेण वंदिया पदाहिणी-8 नियुक्ति:, करितेण, तरुवरतणगहणादीणि पासल्लाणि कताणि, ताणि अज्जवि तहेव संति, तस्स य पव्वयस्स रहावत्तोत्ति नामंजायं। षष्ठद्वारम्, तंमि य भगवंते अद्धनारायसंघयणं दस पुव्वाणि य वोच्छिण्णा। सोय वइरसेणो जो पेसिओ पेसणेण सो भमंतो सोपारयं उपक्रमादिः। पत्तो, तत्थ य साविया अभिगता ईसरी, सा चिंतेइ-किह जीविहामो? पडिक्कओ, नत्थि, ताहे सयसहस्सेण तद्दिवसं भत्तं नियुक्तिः 775-776 निप्फाइयं, चिंतियं- इत्थ अम्हे सव्वकालं उज्जितं जीविए, माइदाणिं एत्थेव देहबलियाए वित्तिं कप्पेमो, नत्थि पडिक्कओ पृथक्त्वकृत तो एत्थ सयसहस्सनिष्फण्णे विसं छोढूण जेमेऊण सनमोक्काराणि कालं करेमो, तं च सज्जितं, नविता विसेणं संजोइज्जइ, आर्यरक्षिताः, मात्राद्यासो य साहू हिंडंतो संपत्तो, ताहे सा हट्ठतुट्ठा तं साहुं तेण परमण्णेण पडिलाभेति, तं च परमत्थं साहइ, सो साहू भणइ-माल चार्यादि भत्तं पञ्चक्खाह, अहं वइरसामिणा भणिओ- जया तुमं सतसहस्सनिप्फण्णं भिक्खं लहिहिसि ततो पए चेव सुभिक्खं (आर्यरक्षित चरित्रम्)। पारयत, तदा आचार्यैतिं- यथा अप्रीतिकावग्रह इति, तत्र चाभ्यासेऽन्यो गिरिस्तं गताः, तत्र देवतायाः कायोत्सर्गः कृतः, साऽऽगत्य भणति- अहो ममानुग्रहः, तिष्ठत, तत्र समाधिना कालगताः, ततः इन्द्रेण रथेन वन्दिताः प्रदक्षिणीकुर्वता, तरुवरतृणगहनानि नतपाङनि कृतानि, तान्यद्यापि तथैव सन्ति, तस्य च पर्वतस्य 8 रथावर्त्त इति नाम जातम् / तस्मिंश्च भगवति अर्धनाराचसंहननं दश पूर्वाणि च व्युच्छिन्नानि (दशमं पूर्वं च व्युच्छिन्नं)। स च वज्रसेनो यः प्रेषितः प्रेषया स भ्राम्यन् सोपारकं प्राप्तः, तत्र च श्राविका अभिगता(अभिगतजीवाजीवा) ईश्वरी, सा चिन्तयति-कथं जीविष्याम:?, प्रतिक्रिया (आधारो) नास्ति, तदा शतसहस्रेण तद्दिवसे भक्तं निष्पादितम्, चिन्तितं- अत्र वयं सर्वकालमूर्जितं जीविताः, मेदानी अत्रैव देहबलिकया वृत्तिं कल्पयामः, नास्ति आधारस्ततोऽत्र शतसहस्रनिष्पन्ने विषं क्षिप्त्वा // 534 // जिमित्वा सनमस्काराः कालं कुर्मः, तच्च सज्जितम्, नैव तावद्विषेण संयुज्यते, स च साधुर्हिण्डमानः संप्राप्तः, तदा स हृष्टतुष्टा तं साधुं तेन परमान्नेन प्रतिलाभयति, तं चल | परमार्थं साधयति, स साधुर्भणति- मा भक्तं प्रत्याख्यासिष्ट, अहं वज्रस्वामिना भणितः- यदा त्वं शतसहस्रनिष्पन्नां भिक्षां लप्स्यसे ततः प्रभात एव सुभिक्षं 2
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy