________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 533 // ताहे वइरसामी विज्जाए आहडपिंडं आणेऊण पव्वइयाण देइ, भणइ य- एवं बारसवरिसे भोत्तव्वं, भिक्खा य नत्थि, जह 0.3 उपोद्धातजाणह उस्सरंति संजमगुणा तो भुंजह, अह जाणह नवि तो भत्तं पच्चक्खामो, ताहे भणंति- किं एरिसेण विज्ञापिंडेण नियुक्तिः, भुत्तेणं?, भत्तं पच्चक्खामो, आयरिएहि य पुव्वमेव नाऊण सिस्सो वइरसेणो नाम पेसणेण पट्ठवियओ, भणियओ य-जाहे षष्ठद्वारम्, तुमं सत-सहस्सनिप्फणं भिक्खंलहिहिसि ताहे जाणिज्जासि-जहा नटुंदुब्भिक्खंति / तओवइरसामी समणगणपरिवारिओ उपक्रमादिः। नियुक्तिः एगं पव्वयं विलग्गिउमारद्धो, एत्थ भत्तं पच्चक्खामोत्ति / एगो य तत्थ खुड्डओ साहूहि वुच्चइ- तुमं वच्च, सो नेच्छइ, ताहे सो 775-776 एगंमि गामे तेहिं विमोहिओ, पच्छा गिरि विलग्गा, खुड्डतो ताण य गइमग्गेण गंतूण मा तेसिं असमाही होउत्ति तस्सेव हेट्ठा पृथक्त्वकृत सिलातले पाओवगतो, ततो सो उण्हेण नवनीतो जहा विरातो अचिरेण चेव कालगतो, देवेहि महिमा कया, ताहे आयरिया | आर्यरक्षिताः, मात्राधाभणंति-खुड्डएण साहिओ अट्ठो, ततो ते साहूणो दुगुणाणियसद्धासंवेगा भणंति- जइ ताव बालएण होतएण साहिओ अट्ठो चार्यादि तो किं अम्हे ण सुंदरतरं करेमो?, तत्थ य देवया पडिणीया, ते साहूणो सावियारूवेण भत्तपाणेण निमंतेइ, अज्ज भे पारणयं, (आर्यरक्षित चरित्रम्)। तदा वज्रस्वामी विद्याहृतं पिण्डमानीय प्रव्रजितेभ्यो ददाति, भणति च- एवं द्वादश वर्षाणि भोक्तव्यम्, भिक्षा च नास्ति, यदि जानीथ- उत्सर्पन्ति संयमगुणास्तदा / भुग्ध्वम्, अथ जानीथ नैव तदा भक्तं प्रत्याख्यामः, तदा भणन्ति- किमीदृशेन विद्यापिण्डेन भुक्तेन?, भक्तं प्रत्याख्यामः, आचार्यश्च पूर्वमेव ज्ञात्वा शिष्यो वज्रसेनो नाम प्रेषया प्रस्थापितः, भणितश्च- यदा त्वं शतसहस्रनिष्पन्नां भिक्षां लभेथास्तदा जानीयाः- यथा नष्टं दुर्भिक्षमिति। ततो वज्रस्वामी श्रमणगणपरिवृत एक पर्वत विलगितुमारब्धः, अत्र भक्तं प्रत्याख्याम इति / एकश्च तत्र क्षुल्लकः साधुभिरुच्यते- त्वं व्रज, स नेच्छति, तदा स एकस्मिन् ग्रामे तैर्विमोहितः, पश्चात् गिरिं विलग्नाः, क्षुल्लकः तेषां च गतिमार्गेण गत्वा मा तेषामसमाधिभूरिति तस्यैवाधस्तात् शिलातले पादपोपगतः, ततःस उष्णेन यथा नवनीतं विलीनोऽचिरेण कालेनैव कालगतः, दैवैर्महिमा कृतः, तदा आचार्या भणन्ति- क्षुल्लकेन साधितोऽर्थः, ततस्ते साधवो द्विगुणानीतश्रद्धासंवेगा भणन्ति- यदि बालकेन सता तावत् साधितोऽर्थः तदा किं वयं सुन्दरतरं न कुर्मः?, तत्र च देवता प्रत्यनीका, तान् साधून श्राविकारूपेण भक्तपानेन निमन्त्रयति, अद्य भवतां पारणकम्, - /