SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 532 // तस्स न पत्तियइ, जइ ताणि पव्वयंति तो तुमं पढमं पव्वजाहि, सो पव्वइओ, अज्झाइओय, अज्जरक्खितो जविएसु अतीव 0.3 उपोद्घातघोलिओ पुच्छइ- भगवं! दसमस्स पुव्वस्स किं सेसं?, तत्थ बिंदुसमुद्दसरिसवमंदरेहिं दिटुंतं करेंति, बिंदुमेत्तं गतं ते समुद्दो नियुक्तिः, अच्छइ, ताहे सो विसादमावण्णो, कत्तो मम सत्ती एयस्स पारं गंतुं?, ताहे आपुच्छइ- भगवमहं वच्चामि?,एस मम भाया आगतो, ते भणंति- अज्झाहि ताव, एवं सो निच्चमेव आपुच्छइ, तओ अज्जवइरा उवउत्ता- किं ममातो चेव एवं उपक्रमादिः। वोच्छिज्जंतगं?, ताहे अणेण नातं-जहा मम थोवं आउं, न य पुणो एस एहिति, अतो मतेहिंतो वोच्छिजिहिति दसमपुव्वं, नियुक्तिः 775-776 ततोऽणेण विसज्जिओ, पट्टिओ दसपुरंगतो। वइरसामीऽवि दक्खिणावहे विहरंति, तेसिं सिंभाधियं जातं, ततोऽणेहिं साह पृथक्त्वकृत भणिया- ममारिहं सुंठि आणेह, तेहिं आणीया, सा तेण कण्णे ठविता, जेमेंतो आसादेहामित्ति, तं च पम्हटुं, ताहे वियाले आर्यरक्षिताः, मात्राधाआवस्सयं करेंतस्स मुहपोत्तियाए चालियं पडियं, तेसिं उवओगोजातो- अहो पमत्तो जातोऽहं,पमत्तस्स य नत्थि संजमो, तं चार्यादि सेयं खलु मे भत्तं पच्चक्खाएत्तए, एवं संपेहेति, दुब्भिक्खं च बारसवरिसियं जायं, सव्वतोसमंता छिन्ना पंथा, निराधारंजायं, (आर्यरक्षित चरित्रम्)। तस्य न प्रत्येति, यदि ते प्रव्रजन्ति तदा त्वं प्रथमं प्रव्रज, स प्रव्रजितः, अधीतश्च, आर्यरक्षितो यविकेषु अतीव घूर्णितः पृच्छति भगवन्! दशमस्य पूर्वस्य किं शेष?, ॐ तत्र बिन्दुसमुद्रसर्षपमन्दरैः दृष्टान्तं कुर्वन्ति, बिन्दुमात्रं गतं तव समुद्रस्तिष्ठति, तदा स विषादमापन्नः, कुतो मम शक्तिः एतस्य पारं गन्तुं?, तदा आपृच्छति- भगवान्! अहं व्रजामि, एष मम भ्राता आगतः, ते भणन्ति- अधीष्व तावत्, एवं स नित्यमेव आपृच्छति, तत आर्यवज्रा उपयुक्ताः- किं मदेवैतत् व्युच्छेत्स्यति?, तदा अनेन ॐ ज्ञातं- यथा ममायुः स्तोकम्, न च पुनरेष आयास्याति, अतो मत् व्युच्छेत्स्येति दशमं पूर्वम्, ततोऽनेन विसृष्टः, प्रस्थितो दशपुरं गतः / वज्रस्वाम्यपि दक्षिणापथे / विहरन्ति, तेषा श्लेष्माधिक्यं जातम्, ततोऽमीभिः साधवो भणिताः-ममााँ सुण्ठीमानयत, तैरानीता, सा तैः कर्णे स्थापिता, जेमन् आस्वादयिष्यामीति, तच्च विस्मृतम्, 8 तदा विकाले आवश्यकं कुर्वतो मुखपोतिकया चालिता पतिता, तेषामुपयोगो जातः- अहो प्रमत्तो जातोऽहम्, प्रमत्तस्य च नास्ति संयमः, तच्छ्रेयः खलु मम भक्तं प्रत्याख्यातुम्, एवं संप्रेक्षते, दुर्भिक्षं च द्वादशवार्षिकं जातम्, सर्वतः समन्तात् छिन्नाः पन्थानः, निराधारं जातम्, - 53
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy