SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ 775-776 करेंतेहिं भण्णइ-मा वइरसामिणा समं अच्छिज्जासि, वीसुंपडिस्सए ठितो पढेजासि, जो तेहिं समं एगमवि रत्तिं संवसइ सो 0.3 उपोद्घाततेहिं अणु मरइ, तेण य पडिस्सुतं, कालगएगतोवइरसामिसगासं, बाहिं ठितो, तेऽवि सुविणयं पेच्छंति, तेसिंपुण थोवमवसिटुं नियुक्तिः, 0.3.6 जातं, तेहिं वि तहेव परिणामियं, आगतो, पुच्छितो- कत्तो?, तोसलिपुत्ताणं पासातो, अज्जरक्खितो?, आम, साहु, षष्ठद्वारम्, सागतं?, कहिं ठितो?, बाहिं, ताहे आयरिया भणंति- बाहिंठियाणं किं जाइ अज्झाइउं?, किं तुमं न याणसि?, ताहे सो उपक्रमादिः। भणइ-खमासमणेहिं अहं भद्दगुत्तेहिं थेरिहिं भणितो- बाहिं ठाएज्जासि, ताहे उवउज्जित्ता जाणंति- सुंदरं, न निक्कारणेण नियुक्तिः भणंति आयरिया, अच्छह, ताहे अज्झाइउं पवत्तो, अचिरेण कालेण नव पुव्वा अहिज्जिया, दसमं आढत्तो घेत्तुं, ताहे पृथक्त्वकृत अज्जवइरा भणंति-जविताई करेहि, एतं परिकंमं एयस्स, ताणि य सुहुमाणि गाढंताणि य, चउव्वीसंजवियाणि गहियाणि आर्यरक्षिताः, मात्राधाअणेण, सोऽवि ताव अज्झाइ। इतो य से मायापियरं सोगेण गहियं- उज्जोयं करिस्सामि अंधकारतरं कयं, ताहे ताणि या चार्यादि अप्पाहिति, तहवि न एइ, ततो डहरतो से भाता फग्गुरक्खिओ, सो पट्ठविओ, एहि सव्वाणिऽवि पव्वयंति जइ वच्चह, सो (आर्यरक्षित चरित्रम्)। - कुर्वद्भिःभण्यते- मा वज्रस्वामिना समं स्थाः, विष्वक् प्रतिश्रये स्थितः पठेः, यस्तैः सममेकामपि रात्रिं संवसति स ताननु म्रियते, तेन च प्रतिश्रुतम्, कालगते गतो वज्रस्वामिसकाशम्, बहिःस्थितः, तेऽपि स्वप्नं पश्यन्ति, तेषां पुनः स्तोकमवशिष्ठं जातं (स्थितं), तैरपि तथैव परिणामितम्, आगतः, पृष्टः- कुतः?, तोसलिपुत्राणां पार्धात्, आर्यरक्षितः?, ओम्, साधु, स्वागतं?, क्व स्थितः?, बहिः, तदा आचार्या भणन्ति- बहिः स्थितानां किं जायतेऽ ध्येतुं (शक्यतेऽध्यापयितुं), किं त्वं न | जानीषे?, तदा स भणति- क्षमाश्रमणैरहं भद्रगुप्तैः स्थविरैर्भणितः- बहिः तिष्ठेः, तदोपयुज्य जानन्ति- सुन्दरम्, न निष्कारणं भणन्त्याचार्याः, तिष्ठ, तदाऽध्येतुं प्रवृत्तः, अचिरेण कालेन नव पूर्वाण्यधीतानि, दशममाहतो ग्रहीतुम्, तदा आर्यवज्रा भणन्ति- यविकानि कुरु, एतत् परिकमैतस्य, तानि च सूक्ष्माणि गाढान्तानि च, // 531 // चतुर्विंशतिर्यविकानि गृहीतानि अनेन, सोऽपि तावदध्येति / इतश्च तस्य मातापितरौ शोकेन गृहीतौ- उद्योतं करिष्यामि अन्धकारतरं कृतम्, तदा तौ च संदिशतः,8 तथापि नैति, ततो लघुस्तस्य भ्राता फल्गुरक्षितः, स प्रस्थापितः, एहि सर्वेऽपि प्रव्रजन्ति यदि व्रजसि, स.
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy