SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ कमेण उवगतो, सव्वेसिं साहणं वंदणयं कयं, सो सावगो न वंदितो, ताहे आयरिएहिं नातं- एस णवसहो, पच्छा पुच्छइ 0.3 उपोद्धातकतो धम्माहिगमो?, तेण भणियं एयस्स सावगस्स मूलाओ, साहूहिं कहियं-जहेस सड्डीए तणओ जो सो कल्लं हत्थिखंधेण नियुक्तिः, 0.3.6 अतिणीतो, कहंति?, ताहे सव्वं साहेइ, अहं दिट्ठिवातं अज्झाइउं तुज्झ पासं आगतो, आयरिया भणंति- अम्ह दिक्खा अब्भुवगमेण अज्झाइजइ, भणइ-पव्वयामि, सोवि परिवाडीए अज्झाइज्जइ, एवं होउ, परिवाडीए अज्झामि, किंतु ममी उपक्रमादिः। नियुक्तिः एत्थ न जाइ पव्वइउं, अण्णत्थ वच्चामो, एस राया ममाणुरत्तो, अण्णो य लोगो, पच्छा ममं बलावि नेजा, तम्हा अण्णाहिं 775-776 वच्चामो, ताहे तंगहाय अण्णत्थ गता, एस पढमा सेहनिप्फेडिया, एवं तेण अचिरेण कालेण एक्कारस अंगाणि अहिन्जियाणि, पृथक्त्वकृत जो दिढिवादो तोसलिपुत्ताणं आयरियाणं सोऽवि अणेण गहितो, तत्थ य अज्जवइरा सुव्वंति जुगप्पहाणा, तेसिं दिट्टिवादो आर्यरक्षिताः, मात्राद्याबहुओ अत्थि, ताहे सो तत्थ वच्चइ उज्जेणिं मज्झेणं, तत्थ भद्दगुत्ताण थेराणं अंतियं उवगतो, तेहिंवि अणुहितो-धण्णो चार्यादि कतत्थो यत्ति, अहं संलेहियसरीरो, नत्थि ममं निजामओ, तुमं निजामओ होहित्ति, तेण तहत्ति पडिस्सुयं, तेहिं कालं (आर्यरक्षित चरित्रम्)। 8- क्रमेणोपगतः, सर्वेषां साधूनां वन्दनं कृतम्, स श्रावको न वन्दितः, तदा आचार्यज्ञातं- एष नवश्राद्धः, पश्चात्पृच्छति- कुतो धर्माधिगमः?, तेन भणितं- एतस्य श्रावकस्य मूलात, साधुभिः कथितं- यथैष श्राद्ध्यास्तनयः यः स कल्ये हस्तिस्कन्धेन प्रवेशितः (इति), कथमिति, तदा सर्व कथयति, अहं दृष्टिवादमध्येतुं तव. & पार्श्वमागतः, आचार्या भणन्ति- अस्माकं दीक्षाया अभ्युपगमेन अध्याप्यते, भणति- प्रव्रजामि, सोऽपि परिपाट्याऽध्याप्यते, एवं भवतु, परिपाट्याऽधीये, किन्तु ममात्र न जायते प्रव्रजितुम्, अन्यत्र व्रजामः, एष राजा मय्यनुरक्तः, अन्यश्च लोकः, पश्चात् मां बलादपि नयेत, तस्मादन्यत्र ब्रजामः, तदा तं गृहीत्वा अन्यत्र गताः, एषा * प्रथमा शिष्यनिस्फेटिका, एवं तेनाचिरेण कालेनैकादशाङ्गानि अधीतानि, यो दृष्टिवादस्तोसलिपुत्राणामाचार्याणां सोऽप्यनेन गृहीतः, तदा चार्यवज्राः श्रूयन्ते युगप्रधानाः, // 530 // तेषां (पार्श्वे) दृष्टिवादो बहुरस्ति, तदा स तत्र व्रजति उज्जयिनीमध्येन, तत्र भद्रगुप्तानां स्थविराणामन्तिकमुपगतः, तैरप्यनुबंहितः- धन्यः कृतार्थश्चेति, अहं संलिखितशरीरः, नास्ति मम निर्यापकः, त्वं निर्यापको भवेति, तेन तथेति प्रतिश्रुतम्, तैः कालं.
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy