SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ 0.3 उपोद्घात नियुक्तिः, 0.3.6 श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 529 // षष्ठद्वारम्, भणइ- कल्लं अज्झामि, मा तुज्झे उस्सुगा होही, ताहे सो रत्तिं दिट्ठिवायणामत्थं चिन्तंतो न चेव सुत्तो, बितियदिवसे अप्पभाए चेव पट्ठिओ, तस्स य पितिमित्तो बंभणो उवनगरगामे वसइ, तेण हिजो न दिट्ठओ, अज्ज पेच्छामि च्छणंति उच्छुलट्ठीओ गहाय एति नव पडिपुण्णाओ एगं च खंडं, इमो य नीइ, सो पत्तो, को तुमं?, अज्जरक्खिओऽहं, ताहे सो तुट्ठो उवगूहइ, सागयं?, अहं तुज्झे दट्ठमागओ, ताहे सो भणति- अतीहि, अहं सरीरचिंताए जामि, एयासो य उच्छुलट्ठीओ अम्माए पणामिजासि भणिज्जसु य- दिट्ठो मए अजरक्खितो, अहमेव पढमं दिट्ठो, सा तुट्ठा चिंतेइ- मम पुत्तेण सुंदरं मंगलं दिटुं, नव पुव्वा घेत्तव्वा खंडं च, सोऽवि चिंतेइ-मए दिट्टिवादस्स नव अंगाणि अज्झयणाणि वा घेत्तव्वाणि, दसमं न य सव्वं, ताहे गतो उच्छुघरे, तत्थ चिंतेइ-किह एमेव अतीमि? गोहो जहा अयाणंतो, जो एएसिं सावगो भविस्सइ तेण समं पविसामि, एगपासे अच्छइ अल्लीणो, तत्थ य ढड्डरो नाम सावओ, सो सरीरचिंतं काऊण पडिस्सयं वच्चइ, ताहे तेण दूरट्ठिएण तिन्नि निसीहिआओ कताओ, एवं सो इरियादी ढहरेणं सरेणं करेइ, सो पुण मेहावी तं अवधारेइ, सोऽवि तेणेव भणति- कल्येऽध्येष्ये, मोत्सुका त्वं भूः, तदा स रात्रौ दृष्टिवादनामार्थं चिन्तयन् नैव सुप्तः, द्वितीयदिवसेऽप्रभात एव प्रस्थितः, तस्य च पितृमित्रं ब्राह्मण उपनगरग्रामे वसति, तेन ह्यो न दृष्टः, अद्य प्रेक्षे क्षणमिति इक्षुयष्टीर्गृहीत्वाऽऽयाति नव प्रतिपूर्णा एकं चखण्डम्, अयं च निर्गच्छति, स प्राप्तः, कस्त्वं?, आर्यरक्षितोऽहम्, तदा स तुष्ट उपगूहते, स्वागतम्?, अहं युष्मान् द्रष्टुमागतः, तदा स भणति- यायाः, अहं शरीरचिन्तायै यामि, एताश्चेक्षुयष्टयो मात्रे दद्या भणेश्च- दृष्टो मयाऽऽर्यरक्षितः, अहमेव प्रथम दृष्टः, सा तुष्टा चिन्तयति- मम पुत्रेण सुन्दरं मङ्गलं दृष्टम्, नव पूर्वाणि ग्रहीतव्यानि खण्डं च, सोऽपि चिन्तयति- मया दृष्टिवादस्य नवाङ्गानि अध्ययनानि वा ग्रहीतव्यानि, दशमं च न सर्वम्, तदा गत इक्षुगृहे, तत्र चिन्तयति- कथमेवमेव प्रविशामि प्राकृतो यथाऽजानानः, य एतेषां श्रावको भविष्यति तेन समं प्रविशामि, एकपार्श्वे तिष्ठति आलीनः, तत्र च ढङ्करो नाम श्रावकः, स शरीरचिन्तां कृत्वा प्रतिश्रयं व्रजति, तदा तेन दूरस्थितेन तिम्रो नैषेधिक्यः कृताः, एवं स ईर्यादि ढङ्करेण (महता) स्वरेण करोति, स पुनर्मेधावी तदवधारयति, सोऽपि तेनैव उपक्रमादिः। नियुक्तिः 775-776 पृथक्त्वकृत आर्यरक्षिताः, मात्राधाचार्यादि (आर्यरक्षितचरित्रम्)। // 529 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy