________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 528 // उवट्ठाणसालाए ठिओ, लोयस्स अग्धं पडिच्छइ, ताहे वयंसगा मित्ता य सव्वे आगए पेच्छइ, दिट्ठो परीयणेण य जणेण अग्घेण पजेण य पूइओ, घरं च से दुपयचउप्पयहिरण्णसुवण्णादिणा भरियं, ताहे चिंतेइ- अंमं न पेच्छामि, ताहे घरं नियुक्तिः, अतियओ, मायरं अभिवादेइ, ताए भण्णइ-सागयं पुत्तत्ति?, पुणरवि मज्झत्था चेव अच्छइ, सो भणति- किं न अम्मो! षष्ठद्वारम्, तुज्झ तुट्ठी?, जेण मए एतेण णगरं विम्हियं चोद्दसण्हं विज्जाठाणाणं आगमे कए, साभणति-कहं पुत्त! मम तुट्ठी भविस्सति?, उपक्रमादिः। जेण तुमं बहणं सत्ताणं वहकारणं अधिजिउमागओ, जेण संसारो वडिलइ तेण कहं तुस्सामि?, किं तुमं दिट्ठीवायं नियुक्तिः 775-776 पढिउमागओ?, पच्छा सो चिंतेइ- केत्तिओ वा सो होहिति?, जामि पढामि, जेण माउए तुट्ठी भवति, किं मम लोगेणं पृथक्त्वकृत तोसिएणं?, ताहे भणति- अम्मो! कहिं सो दिट्ठिवाओ?, सा भणति- साहूणं दिट्ठिवाओ, ताहे सो नामस्स अक्खरत्थं आर्यरक्षिताः, मात्राधाचिंतेउमारद्धो- दृष्टीनां वादो दृष्टिवादः, ताहे सो चिंतेइ नामं चेव सुंदरं, जइ कोइ अज्झावेइ तो अज्झामि, मायावि चार्यादि तोसिया भवउत्ति, ताहे भणइ- कहिं ते दिट्ठिवादजाणंतगा?, सा भणइ- अम्ह उच्छुघरे तोसलिपुत्ता नाम आयरिया, सो (आर्यरक्षित चरित्रम्)। स्थानशालायां स्थितः, लोकस्या प्रतीच्छति, तदा वयस्या मित्राणि च सर्वानागतान् पश्यति, दृष्टः परिजनेन च जनेन अर्पण पाद्येन च पूजितः, गृहं च तस्य द्विपदचतुष्पदहिरण्यसुवर्णादिना भृतम्, तदा चिन्तयति- अम्बां न पश्यामि, तदा गृहमतिगतो, मातरमभिवादयते, तया भण्यते- स्वागतं पुत्रेति, पुनरपि मध्यस्थैव तिष्ठति, स भणति- किं नाम्ब! तव तुष्टिः?, येन मयाऽऽगच्छता नगरं विस्मितं चतुर्दशानां विद्यास्थानानामागमे कृते, सा भणति- कथं पुत्र! मम तुष्टिर्भवेत्?, येन त्वं बहूनां सत्वानां वधकारणमधीत्यागतो। येन संसारो वर्ध्यते तेन कथं तुष्यामि?, किं त्वं दृष्टिवादं पठित्वाऽऽगतः, पश्चात्स चिन्तयति- कियान्वा स भविष्यति?, यामि पठामि, येन मातुस्तुष्टिर्भवति, किं मम लोकेन तोषितेन?, तदा भणति- अम्ब! क्व स दृष्टिवादः?, सा भणति- साधूनां दृष्टिवादः, तदा स नाम्नोऽक्षरार्थं (पदार्थ) चिन्तयितुमारब्धः, तदा स चिन्तयति- नामैव सुन्दरम्, यदि कोऽप्यध्यापयति तदाऽधीये, माताऽपि तोषिता भवत्विति, तदा भणति- क ते दृष्टिवादं जानानाः?, सा भणति- अस्माकमिक्षुगृहे तोसलिपुत्रा नामाचार्याः, स. // 528 //