________________ श्रीआवश्यक 0.3 उपोद्धात नियुक्ति नियुक्तिः, भाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 527 // मायापियाणि संजयाणि, ण याणियं मया जहा- अज्ज पज्जोसवणत्ति, रणो कहियं, राया भणति- जाणामि जहा सो धुत्तो, किं पुण मम एयंमि बद्धेल्लए पज्जोसवणा चेव ण सुज्झइ, ताहे मुक्को खामिओ य, पट्टो य सोवण्णो ताणक्खराण छायणनिमित्तं बद्धो, सो य से विसओ दिनो, तप्पभितिं पट्टबद्धया रायाणो जाया, पुव्वं मउडबद्धा आसि, वत्ते वासारत्ते गतो राया, तत्थ जो वणियवग्गो आगतो सो तहिं चेव ठिओ, ताहे तं दसपुरं जायं, एवं दसपुरं उप्पण्णं / तत्थ उप्पण्णा रक्खियज्जा / सो य रक्खिओ जंपिया से जाणति तं तत्थेव अधिजिओ, पच्छा घरेण तीरइ पढिउंति गतो पाडलिपुत्तं, तत्थ चत्तारि वेदे संगोवंगे अधीओ समत्तपारायणो साखापारओ जाओ, किं बहुणा?, चोद्दस विज्जाठाणाणि गहियाणि जेण, ताहे आगतो दसपुरं, ते य रायकुलसेवगा णज्जति रायकुले, तेणं संविदितं रण्णो कयं जहा एमि, ताहे ऊसियपडागं नगर कयं, राया सयमेव अम्मोगतियाए निग्गओ, दिट्ठो सक्कारिओ अग्गाहारो य से दिन्नो, एवं सो नगरेण सव्वेण अहिनंदिजंतो हत्थिखंधवरगओ अप्पणो घरं पत्तो, तत्थवि बाहिरब्भंतरिया परिसा आढाति, तंपिचंदणकलसादिसोभियं, तत्थ बाहिरियाए मातापितरौ संयतौ, न ज्ञातं मया यथा- अद्य पर्युषणेति, राज्ञे कथितम्, राजा भणति- जानामि यथा एष धूर्तः, किं पुनः ममैतस्मिन् बद्धे पर्युषणैव न शुध्यति, तदा मुक्तः क्षमितश्व. पट्टश्च सौवर्णस्तेषामक्षराणां छादननिमित्तं बद्धः, स च विषयस्तस्मै दत्तः, तत्प्रभृति बद्धपट्टा राजानो जाताः, पूर्व मुकुटबद्धा आसन, वृत्ते वर्षाराने गतो राजा, तत्र यो वणिग्वर्ग आगतः स तत्रैव स्थितः, तदा तद्दशपुरं जातम्, एवं दशपुरमुत्पन्नम्। तत्रोत्पन्ना रक्षितार्याः / स च रक्षितो यत्पिता तस्य जानाति तत्तत्रैवाधीतवान्, पश्चाद्गृहे न तीर्यते पठितुमिति गतः पाटलीपुत्रम्, तत्र चतुरो वेदान् साङ्गोपाङ्गानधीतवान् समस्तपारायणः शाखापारगो जातः किं बहुना?, चतुर्दश विद्यास्थानानि गृहीतान्यनेन, तदाऽऽगतो दशपुरम्, ते च राजकुलसेवका ज्ञायन्ते राजकुले, तेन संविदितं राज्ञः कृतं यथैमि, तदोच्छ्रितपताकं नगरं कृतम्, राजा स्वयमेव अभिमुखो निर्गतः, दृष्टः सत्कारितः अग्रासनं च तस्मै दत्तम्, एवं स नगरेण सर्वेणाभिनन्द्यमानो वरहस्तिस्कन्धगत आत्मनो गृहं प्राप्तः, तत्रापि बाह्याभ्यन्तरिका पर्षदाद्रियते, तदपि चन्दनकलशादिशोभितम्, तत्र बाह्यायामा-- षष्ठद्वारम्, उपक्रमादिः। नियुक्तिः 775-776 पृथक्त्वकृत आर्यरक्षिताः, मात्राधाचार्यादि (आर्यरक्षितचरित्रम्)। // 527 //