SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्ति भाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 526 // राइहिं समं, उत्तरंताण य मरूं खंधावारो तिसाए मरिउमारद्धो, रणो निवेइयं, ततोऽणेण पभावती चिंतिता, आगया, तीए 0.3 उपोद्धाततिन्नि पोक्खराणि कयाणि, अग्गिमस्स मज्झिमस्स पच्छिमस्स, ताहे आसत्थो, गओ उज्जेणिं, भणिओ य रण्णा- किं नियुक्तिः, लोगेण मारितेण?, तुझं मज्झ य जुद्धं भवतु, अस्सरहहत्थिपाएहिं वा जेण रुच्चइ, ताहे पज्जोओ भणति- रहेहिं जुज्झामो, षष्ठद्वारम्, ताहे णलगिरिणा पडिकप्पितेणागओ, राया रहेण, ततो रण्णा भणिओ- अहो असच्चसंधोऽसि, तहावि ते नत्थि मोक्खो, उपक्रमादिः। नियुक्तिः ततोऽणेण रहो मंडलीए दिन्नो, हत्थी वेगेण पच्छओ लग्गो, रहेण जिओ, जंजं पायं उक्खिवइ तत्थ तत्थ सरे छुभइ, जाव 775-776 हत्थी पडिओ, उत्तरन्तो बद्धो, निडाले य से अंको कओ- दासीपतिओ उदायणरण्णो, पच्छा णिययणगरं पहाविओ, पृथक्त्वकृत पडिमा नेच्छइ, अंतरा वासेण उबद्धो ठिओ, ताहे उक्खंदभएण दसवि रायाणो धूलीपागारे करेत्ता ठिया, जंच राया जेमेइ आर्यरक्षिताः, मात्राधातं च पज्जोयस्सवि दिजइ, नवरं पज्जोसवणयाए सूएण पुच्छिओ- किं अज्ज जेमेसि?, ताहे सो चिंतेइ- मारिजामि, ताहे चार्यादि पुच्छइ- किं अज्ज पुच्छिज्जामि?, सो भणति- अज्ज पज्जोसवणा राया उवासिओ, सो भणति अहंपि उववासिओ, ममवि। (आर्यरक्षित चरित्रम्)। 3 राजभिः समम्, उत्तरतां च मरुं स्कन्धावारस्तृषा मर्तुमारब्धः, राज्ञे निवेदितम्, ततोऽनेन प्रभावती चिन्तिता, आगता, तया त्रीणि पुष्कराणि कृतानि, अग्रस्य & मध्यस्य पाश्चात्यस्य, तदा विश्वस्तः, गत उज्जयिनीम्, भणितश्च राज्ञा- किं लोकेन मारितेन?, तव मम च युद्धं भवतु, अश्वरथहस्तिपादैर्वा येन रोचते, तदा प्रद्योतो भणति- रथैर्यध्यावहे, तदाऽनलगिरिणा प्रतिकल्पितेनागतो, राजा रथेन, ततो राज्ञा भणितः- अहो असत्यसन्धोऽसि, तथाऽपि ते नास्ति मोक्षः, ततोऽनेन रथो मण्डल्यां दत्तः, हस्ती वेगेन पृष्ठतो लग्नः, रथेन जितः, यं यं पादमुत्क्षिपति तत्र तत्र शरान् क्षिपति, यावद्धस्ती पतितः, अवतरन् बद्धो, ललाटे च तस्याङ्कः कृतः-18 दासीपतिः उदायनराजस्य, पश्चान्निज नगरं प्रधावितः, प्रतिमा नेच्छति, अन्तरा वर्षयाऽवबद्धः स्थितः, तदा अवस्कन्दभयेन दशापि राजानः धूलिप्राकारान् कृत्वा | स्थिताः, यच्च राजा जेमति तच्च प्रद्योतायापि दीयते, नवरं पर्युषणायां सूदेन पृष्ठः- किमद्य जेमसि?, तदा स चिन्तयति- मार्ये, तदा पृच्छति- किमद्य पृच्छये?, स भणति- अद्य पर्युषणा, राजोपोषितः, स भणति- अहमप्युपोषितः, ममापि - // 526 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy