SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 525 // चिंतियं- मम कणगसरिसो वण्णो भवउत्ति, ततो जायरूववण्णा णवकणगसरिसरूवा जाया, पुणोऽवि चिंतेइ- भोगे 0.3 उपोद्धात भुंजामि, एस राया ताव मम पिया, अण्णे य गोहा, ताहे पज्जोयं रोएइ, तं मणसिकाउंगुलियं खाइ, तस्सवि देवयाए कहियं, नियुक्तिः, एरिसी रूववतित्ति, तेण सुवण्णगुलियाए दूओ पेसिओ, सा भणति-पेच्छामि ताव तुम, सोऽणलगिरिणा रत्तिं आगओ, दिट्ठो ताए, अभिरुचिओ य, सा भणति- जड़ पडिमं नेसि तो जामि, ताहे पडिमा नस्थित्ति रत्तिं वसिऊण पडिगओ, अन्नं जिणपडिमरूवं काउमागओ, तत्थ ट्ठाणे ठवेत्ता जियसामि सुवण्णगुलियं च गहाय उजेणिं पडिगओ, तत्थ नलगिरिणा नियुक्तिः 775-776 मुत्तपुरिसाणि मुक्काणि, तेण गंधेण हत्थी उम्मत्ता, तं च दिसं गंधो एइ, जाव एलोइयं, णलगिरिस्स पदं दिटुं, पृथक्त्वकृत किंनिमित्तमागओत्ति, जाव चेडी नदीसइ, राया भणति-चेडी णीया, णाण पडिमं पलोएह, नवरं अच्छइत्ति निवेइयं, ततो आर्यरक्षिताः, मात्राधाराया अच्चणवेलाए आगओ, पेच्छइ पडिमाए पुप्फाणि मिलाणाणि, ततो निव्वण्णंतेण नायं पडिरूवगन्ति, हरिया पडिमा, चार्यादि ततोऽणेण पञ्जोयस्स दूओ विसज्जिओ, ण मम चेडीए कज्जं, पडिमं विसज्जेहि, सो ण देइ, ताहे पहाविओ जेट्टमासे दसहि (आयरक्षित चरित्रम्)। & चिन्तितं- मम कनकसदृशो वर्णो भवत्विति, ततो जातरूपवर्णा नवकनकसदृशरूपा जाता, पुनरपि चिन्तयति-भोगान् भुजे, एष राजा तावन्मम पिता, अन्ये चारक्षाः (गोधाः), तदा प्रद्योतं रोचयति, तं मनसिकृत्य गुटिकां खादति, तस्यापि देवतया कथितं ईदृशी रूपवतीति, तेन सुवर्णगुटिकायै दूतः प्रेषितः, सा भणतिपश्यामि तावत्त्वाम्, सोऽनलगिरिणा रात्रावागतः, दृष्टस्तया, अभिरुचितश्च, सा भणति- यदि प्रतिमां नयसि तर्हि यामि, तदा प्रतिमा नास्तीति रात्रावुषित्वा प्रतिगतः, अन्यत् जिनप्रतिमारूपं कृत्वाऽऽगतः, तत्र स्थाने स्थापयित्वा जीवत्स्वामिनं सुवर्णगुलिकां च गृहीत्वा च उज्जयिनी प्रतिगतः, तत्रानलगिरिणा मूत्रपुरीषाणि मुक्तानि, // 525 // तेन गन्धेन हस्तिन उन्मत्ताः, तां च दिशं गन्धो याति, यावत्प्रलोकितम्, अनलगिरेः पदं दृष्टम्, किंनिमित्तमागत इति, यावच्चेटी न दृश्यते राजा भणति- चेटी नीता, नाम ल प्रतिमा प्रलोकयथ, नवरं तिष्ठतीति निवेदितम्, ततो राजाऽर्चनवेलायामागतः, पश्यति प्रतिमायाः, पुष्पाणि म्लानानि, ततो निर्वर्णयता ज्ञातं प्रतिरूपकमिति, हृता प्रतिमा, ततोऽनेन प्रद्योताय दूतो विसृष्टः, न मम चेट्या कार्यम्, प्रतिमा विसर्जय, स न ददाति, तदा प्रधावितो ज्येष्ठमासे दशभिः -
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy