SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ 0.3 उपोद्धातनियुक्तिः, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 524 // रुट्ठा अदाएण आहया, जिणघरं पविसंतीए रत्तगाणि देसित्ति, आहया मया चेडी, ताहे चिंतेइ- मए वयं खंडियं, किं जीवितेणंति?, रायाणं आपुच्छइ- भत्तं पच्चक्खामित्ति, निब्बंधे जड़ परं बोधेसि, पडिस्सुयं, भत्तपच्चक्खाणेण मया देवलोग गया, जिणपडिमं देवदत्ता दासचेडी खुज्जा सुस्सूसति, देवो उदायणं संबोहेति, न संबुज्झति, सो य तावसभत्तो, ताहे देवो तावसरूवं करेइ, अमयफलाणि गहाय सो आगओ, रण्णा आसाइयाणि, पुच्छिओ- कहिं एयाणि फलाणि?, नगरस्स अदूरे आसमो तहिं, तेण समं गओ, तेहिं पारद्धो, णासंतो वणसंडे साहवो पेच्छइ, तेहिं धम्मो कहिओ, संबुद्धो, देवो अत्ताणं दरिसेइ, आपुच्छित्ता गओ, जाव अत्थाणीए चेव अत्ताणं पेच्छइ, एवं सड्डो जाओ। इओ य गंधारओ सावगो सव्वाओ जम्मभूमीओ वंदित्ता वेयः कणगपडिमाउसुणेत्ता उववासेण ठिओ, जइ वा मओ दिट्ठाओवा, देवयाए दंसियाओ, तुट्ठा य सव्वकामियाणं गुलिगाणं सयं देति, ततो णींतो सुणेइ- वीतभए जिणपडिमा गोसीसचंदणमई, तं वंदओ एइ, वंदति, तत्थ पडिभग्गो, देवदत्ताए पडियरिओ, तुट्टेण य से ताओ गुलियाओ दिण्णाओ, सो पव्वतिओ। अण्णया ताए WE रुष्टा, आदर्शनाहता, जिनगृहं प्रविशन्त्या रक्तानि ददासीति, आहता मृता चेटी, तदा चिन्तयति- मया व्रतं खण्डितम्, किं जीवितेनेति, राजानमापृच्छति- भक्त प्रत्याख्यामीति, निर्बन्धे यदि परं बोधयसि, प्रतिश्रुतम्, भक्तप्रत्याख्यानेन मृता देवलोकं गता, जिनप्रतिमा देवदत्ता दासी कुब्जा शुश्रूषते, देव उदायनं संबोधयति, न B संबुध्यते, स च तापसभक्तः, तदा देवस्तापसरूपं करोति, अमृतफलानि स गृहीत्वाऽऽगतः, राज्ञा आस्वादितानि, पृष्टः- कैतानि फलानि ?, नगरस्यादूरे आश्रमः तत्र, तेन समं गतः, तैः प्रारब्धः, नश्यन् वनखण्डे साधून पश्यति, तैर्धर्मः कथितः, संबुद्धः, देव आत्मानं दर्शयति, आपृच्छय गतः, यावदास्थानिकायामेवात्मानं पश्यति, एवं श्राद्धो जातः। इतश्च गान्धारः श्रावकः सर्वा जन्मभूमीर्वन्दित्वा वैताढ्ये कनकप्रतिमाः श्रुत्वोपवासेन स्थितः, यदि वा मृतो दृष्टा वा, देवतया दर्शिताः, तुष्टा च सर्वकामितानां गुटिकानां शतं ददाति, ततो निर्गच्छन् शृणोति- वीतभये जिनप्रतिमा गोशीर्षचन्दनमयी, तां वन्दितुमायाति, वन्दते, तत्र प्रतिभग्नः, देवदत्तया प्रतिचरितः, तुष्टेन च तस्यै ता गुटिका दत्ताः, स प्रव्रजितः। अन्यदा तया - षष्ठद्वारम्, उपक्रमादिः। नियुक्तिः 775-776 पृथक्त्वकृत आर्यरक्षिताः, मात्राद्याचार्यादि (आर्यरक्षितचरित्रम्)। // 524 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy