SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 523 // सक्कादी इंदे ण याणति?, ताहे तं सावगरूवं दंसेइ, जाणाविओ य, ताहे संवेगमावन्नो भणति- संदिसह इयाणिं किं / 0.3 उपोद्घातकरेमि?, भणति- वद्धमाणसामिस्स पडिमं करेहि, ततो ते सम्मत्तबीयं होहित्ति, ताहे महाहिमवंताओ गोसीसचंदणरुक्खं नियुक्तिः, 0.3.6 छत्तूण तत्थ पडिमं निव्वत्तेऊण कट्ठसंपुडे छुभित्ता आगओ भरहवासं, वाहणं पासइ समुहस्स मज्झे उप्पाइएण छम्मासे षष्ठद्वारम्, भमंतं, ताहे तेण तं उप्पाइयं उवसामियं सा य खोडी दिन्ना, भणिओ य- देवाहिदेवस्स एत्थ पडिमा कायव्वा, वीतभए उपक्रमादिः। नियुक्तिः उत्तारिया, उदायणो राया, तावसभत्तो, पभावती देवी, वणिएहिं कहितं- देवाहिदेवस्स पडिमा करेयव्वत्ति, ताहे इंदादीणं 775-776 करेंति, परसूण वहति, पभावतीए सुयं, भणति- वद्धमाणसामी देवाहिदेवो तस्स कीरउ, जाहे आहयं ताव पुव्वनिम्माया पृथक्त्वकृत पडिमा, अंतेउरे चेइयघरं कारियं, पभावती ण्हाया तिसंझं अच्चेइ, अण्णया देवी णच्चइ राया वीणं वाएइ, सो देवीए सीसंन आर्यरक्षिताः, मात्राधापेच्छइ, अद्धिती से जाया, तओ वीणावायणयं हत्थओ भटुं, देवी रुट्ठा भणइ- किं दुट्ठ नच्चियं?, निब्बंधे से सिटुं, साचार्यादि भणति-किंमम?,सुचिरंसावयत्तणं अणुपालियं, अण्णयाचेडिंण्हाया भणति-पोत्ताइंआणेहि, ताए रत्ताणि आणीयाणि, (आर्यरक्षित चरित्रम्)। शक्रादीन् इन्द्रान् न जानाति,? तदा तत् श्रावकरूपं दर्शयति, ज्ञापितश्च, तदा संवेगमापन्नो भणति- संदिशत इदानीं किं करोमि ?, भणति- वर्धमानस्वामिनः प्रतिमा कुरु, ततस्ते सम्यक्त्वबीजं भविष्यति इति, तदा महाहिमवतो गोशीर्षचन्दनवृक्षं छित्त्वा तत्र प्रतिमा निर्वर्त्य काष्ठसंपुटे क्षिप्त्वा आगतो भरतवर्षम्, प्रवहणं पश्यति समुद्रस्य मध्ये उत्पातेन षण्मास्या भ्रमत्, तदा तेन तदुत्पातिकमुपशमितं सा च पेटा दत्ता, भणितश्च- देवाधिदेवस्यात्र प्रतिमा कर्त्तव्या, वीतभये उत्तारिता, उदायनो राजा, तापसभक्तः, प्रभावती देवी, वणिग्भिः कथितं- देवाधिदेवस्य प्रतिमा कर्तव्येति, तदेन्द्रादीनां कुर्वन्ति, परशुर्न वहति, प्रभावत्या श्रुतम्, भणति-वर्धमानस्वामी देवाधिदेवस्तस्य क्रियताम्, यदा आहतं तावत्पूर्वनिर्मिता प्रतिमा, अन्तःपुरे चैत्यगृहं कारितम्, प्रभावती स्नाता त्रिसन्ध्यमर्चयति, अन्यदा देवी नृत्यति राजा वीणां // 523 // वादयति, स देव्याः शीर्ष न प्रेक्षते, अधृतिस्तस्य जाता, ततो वीणावादनं हस्ताद् भ्रष्टम् , देवी रुष्टा भणति- किं दुष्टं नृत्तम्, निर्बन्धे तस्यै शिष्टम्, सा भणति- किं मम? सुचिरं श्रावकत्वमनुपालितम्, अन्यदा चेटी स्नाता भणति- पोतान्यानय, तया रक्तान्यानीतानि, .
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy