SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 522 // वडे विलग्गेज्जासि, ताहे पंचसेलगाओ भारंडपक्खी एहिंति, तेसिं जुगलस्स तिन्नि पाया, ततो तेसु सुत्तेसु मज्झिल्ले पादे सुलग्गो होजाहि पडेण अप्पाणं बंधिउं, तो ते तं पंचसेलयं णेहिंति, अह तं वडं न विलग्गसि तो एयं वहणं वलयामुहं पविसिहित्ति तत्थ विणस्सिहिसि, एवं सो विलग्गो, णीओ य पक्खीहि, ताहे ताहिं वाणमंतरीहिं दिट्ठो, रिद्धी य से दाइया, सो पगहिओ, ताहिं भणिओ-न एएण सरीरेण अम्हे भुंजामो, किंचिज्जलनपवेसादि करेहि, जहा पंचसेलाधिपती होहिसि, तोऽहं किह जामि?, ताहिं करयलपुडेण नीओ सउज्जाणे छड्डिओ, ताहे लोगो आगंतूण पुच्छइ, ताहे सो भणति-'दिद्वं सुयमणुभूयं जं वित्तं पंचसेलए दीवे' त्ति, ताहे मित्तेण वारिज्जंतोवि इंगिणिमरणेण मओ पंचसेलाहिवई जाओ, सड्ढस्स निव्वेदो जाओ- भोगाण कज्जे किलिस्सइ, अम्हे जाणंता कीस अच्छामोत्ति पव्वइओ, कालं काऊण अच्चुए उववन्नो, ओहिणा तं पेच्छइ, अण्णया णंदिस्सरवरजत्ताए पलायंतस्स पडहो गले ओलइओ, ताहे वायंतो णंदिस्सरं गओ, सड्डो आगओ तं पेच्छइ, सो तस्स तेयं असहमाणो पलायति, सो तेयं साहरेत्ता भणति- भो ममं जाणसि? सो भणति- को - वटे विलगेः, तत्र पञ्चशैलात् भारण्डपक्षिण एष्यन्ति, तयोर्युगलयोस्त्रयः पादाः, ततस्तेषु सुप्तेषु मध्यमे पादे सुलग्नो भवेः पटेनात्मानं बवा, ततस्ते त्वां पञ्चशैलं नेष्यन्ति, अथ तं वटं न विलगिष्यसि तदा एतत् प्रवहणं वलयामुखं प्रवेक्ष्यति इति तत्र विनयसि, एवं स विलग्नः, नीतश्च पक्षिभिः, तदा ताभ्यां व्यन्तरीभ्यां दृष्टः, ऋद्धिश्चास्मै दर्शिता, स प्रगृद्धः, ताभ्यां भणितः- नैतेन शरीरेणावां भुञ्चहे, किञ्चिज्वलनप्रवेशादि कुरु, यथा पञ्चशैलाधिपतिर्भविष्यसि इति, तदहं कथं यामि, ताभ्यां करतलपुटेन नीतः स्वोद्याने त्यक्तः, तदा लोक आगत्य पृच्छति, तदा स भणति- 'दृष्टं श्रुतमनुभूतं यद्त्तं पश्यशैले द्वीपे' इति, तदा मित्रेण वार्यमाणोऽपि इङ्गिनीमरणेन मृतः पञ्चशैलाधिपतिर्जातः, श्राद्धस्य निर्वेदो जातः, भोगानां कृते (कार्य) क्लिश्यते, वयं जानानः किं तिष्ठाम इति प्रव्रजितः कालं कृत्वाऽच्युते उत्पन्नः, अवधिना तं पश्यति, अन्यदा नन्दीश्वरवरयात्रायां पलायमानस्य पटहो गले ऽवलगितः, तदा वादयन् नन्दीश्वरं गतः, श्राद्ध आगतः तं प्रेक्षते, स तस्य तेजोऽसहमानः पलायते, स तेजः संहृत्य भणति- भो मां जानासि?, स भणति- कः 0.3 उपोद्घातनियुक्तिः, 0.3.6 षष्ठद्वारम्, उपक्रमादिः। नियुक्तिः 775-776 पृथक्त्वकृत आर्यरक्षिताः, मात्राद्याचार्यादि (आर्यरक्षितचरित्रम्)।
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy