________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 521 // ईसालुओ एकक्खंभं पासादं कारिता ताहिं समंललइ, तस्स य मित्तोणाइलोणाम समणोवासओ। अण्णया य पंचसेलग- 0.3 उपोद्घातदीववत्थव्वाओवाणमंतरीओ सुरवतिनिओएण नंदीस्सरवरदीवं जत्ताए पत्थियाओ, ताणंच विजुमाली नामपंचसेलाहिपती नियुक्तिः, 0.3.6 सोचुओ, ताओ चिंतेति-कंचि वुग्गाहेमोजोऽम्हं भत्ता भविज्जत्ति, नवरं वच्चंतीहिंचंपाए कुमारणंदी पंचमहिलासयपरिवारो षष्ठद्वारम्, ललंतो दिट्ठो, ताहिं चिंतियं- एस इत्थिलोलो एयं वुग्गाहेमो, ताहे ताहिं उज्जाणगयस्स अप्पा दंसिओ, ताहे सो भणति नियुक्तिः काओ तुब्भे?, ताओ भणंति- देवयाओ, सो मुच्छिओ ताओ पत्थेइ, ताओ भणंति- जइ अम्हाहिं कजं तो पंचसेलगंदीवं 775-776 एजाहित्ति भणिऊणं उप्पतित्ता गयाओ, सो तासु मुच्छिओ राउले सुवण्णगं दाऊण पडहगं णीणेति- कुमारणंदि जो पंचसेलगंणेइ तस्स धणकोडिं देइ, थेरेण पडहओ वारिओ, वहणं कारियं, पत्थयणस्स भरियं, थेरो तं दव्वं पुत्ताण दाऊण आर्यरक्षिताः, मात्राद्याकुमारणंदिणा सह जाणवत्तेण पत्थिओ, जाहे दूरे समुद्देण गओ ताहे थेरेण भण्णइ-किंचिवि पेच्छसि?, सो भणतिकिंपिकालयं दीसइ, थेरो भणति- एस वडो समुद्दकूले पव्वयपादे जाओ, एयस्स हेतुण एयं वहणंजाहिति, तो तुमं अमूढो (आर्यरक्षित चरित्रम्)। ईर्ष्यालुरेकस्तम्भं प्रासादं कारयित्वा ताभिः समं ललति तस्य च मित्रं नागिलो नाम श्रमणोपासकः / अन्यदा च पञ्चशैलकद्वीपवास्तव्ये व्यन्तयाँ सुरपतिनियोगेन / नन्दीश्वरवरद्वीपं यात्रायै प्रस्थिते, तयोश्च विद्युन्माली नाम पञ्चशैलाधिपतिः (पतिः) स च्युतः, ते चिन्तयतः- कश्चित् व्युवाहयावः य आवयोर्भर्ता भवेदिति, नवरं 8 व्रजन्तीभ्यां चम्पायां कुमारनन्दी पञ्चमहिलाशतपरिवारो ललन् दृष्टः, ताभ्यां चिन्तितं- एष स्त्रीलोलुपः एनं व्युद्वाहयावः, तदा ताभ्यामुद्यानगताय आत्मा दर्शितः, तदा सभणति- के युवां?, ते भणतः- देवते, स मूर्च्छितः ते प्रार्थयते, ते भणतः- यद्यावाभ्यां कार्यं तत् पञ्चशैलं द्वीपमाया इति भणित्वोत्पत्य गते, स तयोर्मूर्छितो राजकुले सुवर्णं दत्त्वा पटहं निष्काशयति- कुमारनन्दी यः पञ्चशैलं नयति तस्मै धनकोर्टी ददाति, स्थविरेण पटहो वारितः, प्रवहणं कारितम्, पथ्यदनेन भृतम्, स्थविरस्तत् द्रव्यं // 521 // पुत्रेभ्यो दत्त्वा कुमारनन्दिना सह यानपात्रेण प्रस्थितः, यदा दूरं समुद्रेण गतस्तदा स्थविरेण भण्यते- किश्चिदपि प्रेक्षसे?, स भणति- किमपि कृष्णं दृश्यते, स्थविरो भणति- एष वटः समुद्रकूले पर्वतमूले जातः, एतस्याधस्तात् एतत् प्रवहणं यास्यति, तत् त्वममूढो - भणात- चार्यादि