SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 520 // नुयोगकरणे पुनस्तेऽर्थाः- चरणादयः तत एव- पृथक्त्वानुयोगकरणाद् व्यवच्छिन्ना इति गाथार्थः॥ साम्प्रतं येन पृथक्त्वं कृतं 0.3 उपोद्घाततमभिधातुकाम आह नियुक्तिः, 0.3.6 नि०-देविंदवंदिएहि महाणुभागेहि रक्खिअजेहिं / जुगमासज्ज विभत्तो अणुओगो तो कओ चउहा॥७७४॥ षष्ठद्वारम्, देवेन्द्रवन्दितैर्महानुभागैः रक्षितार्यैर्दुर्बलिकापुष्पमित्रं प्राज्ञमप्यतिगुपिलत्वादनुयोगस्य विस्मृतसूत्रार्थमवलोक्य युगमासाद्य उपक्रमादिः। 8 नियुक्तिः प्रवचनहिताय विभक्तः पृथक् पृथगवस्थापितोऽनुयोगः, ततः कृतश्चतुर्द्धा- चरणकरणानुयोगादिरितिगाथार्थः॥साम्प्रतमार्य 774-776 रक्षितस्वामिनः प्रसूतिं प्रतिपिपादयिषयाऽऽह पृथक्त्वकृत नि०-माया यरुद्दसोमा पिआय नामेण सोमदेवुत्ति / भाया य फग्गुरक्खिअतोसलिपुत्ता य आयरिया / / 775 // आर्यरक्षिताः, मात्राद्यानिक-निजवण भद्दगुत्ते वी सुं पढणं च तस्स पुव्वगयं / पव्वाविओ अभाया रक्खिअखमणेहिँ जणओ अ॥७७६ // चार्यादि गाथाद्वयार्थः कथानकादवसेयः, तच्चेदं- तेणं कालेणं तेणं समएणं दसपुरं नाम नयरं, तत्थ सोमदेवो माहणो, तस्स। (आर्यरक्षित चरित्रम्)। रुद्दसोमा भारिया, तीसे पुत्तो रक्खिओ, तस्साणुजो फग्गुरक्खिओ। अच्छंतु ताव अज्जरक्खिया, दसपुरनयरंकहमुप्पन्नं?,तेणं कालेणं तेणं समएणं चंपाए नयरीए कुमारनंदी सुवण्णकारो इत्थिलोलो परिवसति, सो जत्थ जत्थ सुरूवं दारियं पासति सुणेति वा तत्थ पंच सुवण्णसयाणि दाऊण तं परिणेइ (ग्रन्थाग्रं 7500) एवं तेण पंचसया पिंडिया, ताहे सो 7 तस्मिन् काले तस्मिन् समये दशपुरं नाम नगरम्, तत्र सोमदेवो ब्राह्मणः, तस्य रुद्रसोमा भार्या, तस्याः पुत्रो रक्षितः, तस्यानुजः फल्गुरक्षितः। तिष्ठन्तु तावदार्यरक्षिताः, दशपुरनगरं कथमुत्पन्नं? - तस्मिन् काले तस्मिन् समये चम्पायां नगर्यां कुमारनन्दी सुवर्णकारः स्त्रीलोलुपः परिवसति, स यत्र यत्र सुरूपां दारिकां पश्यति शृणोति वा तत्र पञ्चसुवर्णशतानि दत्त्वा तां परिणयति, एवं तेन पञ्चशती पिण्डिता, तदा स. // 52
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy