SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ देवमहः, सिरीए य चेतियअच्चणियनिमित्तं पउमं छिन्नगं, ताहे वंदित्ता सिरीए निमंतिओ, तंगहाय एइ अग्गिघरं, तत्थऽणेणं विमाणं 0.3 उपोद्घातविउव्वियं, तत्थ कुंभं छोढुं पुप्फाणं ततो सो जंभगगणपरिवुडो दिव्वेणं गीयगंधव्वनिनाएणं आगासेणं आगओ, तस्स नियुक्तिः, 0.3.6 पउमस्स वेंटे वइरसामी ठिओ, ततो ते तच्चण्णिया भणंति- अम्ह एवं पाडिहेरं, अग्धं गहाय निग्गया, तं वोलेत्ता विहार षष्ठद्वारम्, उपक्रमादिः। अरहंतघरं गया, तत्थ देवेहिं महिमा कया, तत्थ लोगस्स अतीव बहुमाणो जाओ, रायावि आउट्टो समणोवासओ जाओ। नियुक्ति: 771 उक्तमेवार्थं बुद्धबोधायाह द्विर्गुहाक निमन्त्रणा, नि०- माहेसरीउसेसा पुरिअंनीआ हुआसणगिहाओ।गयणयलमइवइत्ता वइरेण महाणुभागेण // 772 // वाचकत्वे माहेश्वर्याः नगर्याः सेस त्ति पुष्पसमुदायलक्षणा, सा पुरिकां नगरी नीता हुताशनगृहात् व्यन्तरदेवकुलसमन्वितोद्यानात्, रुक्मिणीकथं? - गगनतलमतिव्यतीत्य- अतीवोल्लङ्घय, वरेण महानुभागेन, भाग:- अचिन्त्या शक्तिरिति गाथाक्षरार्थः // एवं सो प्रतिबोधनम्। नियुक्ति: 773 विरहंतो चेव सिरिमालं गओ। एवं जाव अपुहत्तमासी, एत्थ गाहा पृथक्त्वकृत नि०- अपुहुत्ते अणुओगो चत्तारि दुवार भासई एगो। पुहताणुओगकरणे ते अत्थ तओ उ वुच्छिन्ना // 773 // आर्यरक्षिताः, मात्राद्या। अपृथक्त्वे सति अनुयोगः चत्वारि द्वाराणि-चरणधर्मकालद्रव्याख्यानि भाषते एकः, वर्तमाननिर्देशफलं प्राग्वत्, पृथक्त्वा चार्यादि (आर्यरक्षित- श्रिया च चैत्यार्चनिकानिमित्तं पद्यं छिन्नम्, तदा वन्दित्वा श्रिया निमन्त्रितः, तद् गृहीत्वाऽऽयाति अग्निगृहम्, तत्रानेन विमानं विकुर्वितम्, तत्र कुम्भं निक्षिप्य 8 चरित्रम्)। पुष्पाणां ततः स जम्भकगणपरिवृतो दिव्येन गीतगन्धर्वनिनादेनाकाशेनागतः, तस्य पद्यस्य वृन्ते वज्रस्वामी स्थितः, ततस्ते तचनिका भणन्ति- अस्माकमेतत् प्रातिहार्यम् // 519 // अर्घ गृहीत्वा निर्गताः, तं व्यतिक्रम्य विहारमर्हगृहं गताः, तत्र देवैर्महिमा कृतः, तत्र लोकस्यातीव बहुमानो जातः, राजाऽप्यावृत्तः श्रमणोपासको जातः10 एवं स विहरन्नेव श्रीमालं गतः, एवं यावदपृथक्त्वमासीत्, अत्र गाथा /
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy