________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 518 // संघो उवागओ नित्थारेहित्ति, ताहे पडविजाए संघो चडिओ, तत्थ य सेज्जायरो चारीए गओ एइ, ते य उप्पतिते पासइ, ताहे 0.3 उपोद्घातसो असियएण सिहं छिंदित्ता भणति- अहंपि भगवं! तुम्ह साहम्मिओ, ताहे सोऽवि लइओ इमं सुत्तं सरंतेण-'साहम्मिय नियुक्ति:, 0.3.6 वच्छलंमि उज्जुया उज्जुया य सज्झाए। चरणकरणंमि य तहा, तित्थस्स पभावणाए य॥१॥' ततो पच्छा उप्पइओ भगवं षष्ठद्वारम्, पत्तो पुरियं नयरिं, तत्थ सुभिक्खं, तत्थ य सावया बहुया, तत्थ राया तच्चण्णिओ सडओ, तत्थ अम्हच्चयाणं सट्टयाणं उपक्रमादिः। नियुक्तिः 771 तच्चण्णिओवासगाण य विरुद्धण मल्लारुहणाणि वटुंति, सव्वत्थ ते उवासगा पराइजंति, ताहे तेहिं राया पुप्फाणि वाराविओ द्विर्गुह्यकपज्जोसवणाए, सड्डा अद्दण्णा जाया नत्थि पुप्फाणित्ति, ताहे सबालवुड्डा वइरसामि उवट्ठिया, तुब्भे जाणह, जइ तुन्भेहि निमन्त्रणा, वाचकत्वे नाहेहिं पवयणं ओहामिज्जइ, एवं भणितो बहुप्पयारं ताहे उप्पइऊण माहेस्सरिंगओ, तत्थ हुयासणं नाम वाणमंतरं, तत्थ देवमहः, कुंभो पुप्फाण उट्टेइ, तत्थ भगवतो पितिमित्तो तडिओ, सो संभंतो भणइ-किमागमणप्पओयणं?, ताहे भणति-पुप्फेहि रुक्मिणीपओयणं, सो भणइ- अणुग्गहो, भगवया भणिओ- ताव तुब्भे गहेह जाव एमि, पच्छा चुल्लहिमवंते सिरिसगासं गओ, प्रतिबोधनम्। सङ्घ उपागतः निस्तारयेति (निस्तारयिष्यतीति), तदा पटविद्यया (द्यायां) सङ्घश्चटितः, तत्र च शय्यातरश्चार्यै गत आयाति, तांश्चोत्पतितान् पश्यति,तदा स दात्रेण शिखां छित्त्वा भणति- अहमपि भगवन्! तव साधर्मिकः, तदा सोऽपि लगित इदं सूत्रं स्मरता- 'साधर्मिकवात्सल्ये उद्युक्ता उद्युक्ताश्च स्वाध्याये। चरणकरणे च तथा है तीर्थस्य प्रभावनायां च // 1 // ततः पश्चादुत्पतितो भगवान् प्राप्तः पुरिकां नगरीम्, तत्र सुभिक्षम्, तत्र च श्रावका बहवः, तत्र च राजा तच्चनिकः (बौद्धः) श्राद्धः, तत्रास्माकीनानां श्राद्धानां तच्चनिकोपासकानां च विरुद्धतया माल्यारोहणानि वर्त्तन्ते, सर्वत्र ते उपासकाः पराजीयन्ते, तदा तै राज्ञा पुष्पाणि निवारितानि पर्युषणायाम्,8 // 518 // श्राद्धाः खिन्ना जाताः, न सन्ति पुष्पाणीति, तदा सबालवृद्धा वज्रस्वामिनमुपस्थिताः यूयं जानीथ यदि युष्मासु नाथेषु प्रवचनमवधाव्यते, एवं भणितो बहुप्रकारं तदोत्पत्य माहेश्वरीं गतः, तत्र हुताशनं नाम व्यन्तरायतनम्, तत्र कुम्भः पुष्पाणामुत्तिष्ठते, तत्र भगवतः पितृमित्रमारामिकः, स संभ्रान्तो भणति- किमागमनप्रयोजनं?, तदा भणति- पुष्पैः प्रयोजनम्, स भणति- अनुग्रहः, भगवता भणितः- तावद्यूयं गृह्णीत यावदायामि, पश्चात्क्षुल्लहिमवति श्रीसकाशं गतः,,