________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 517 // गयणगमणलद्धिसंपण्णो भगवंति // उक्तार्थाभिधित्सयाऽऽह 0.3 उपोद्धातनि०-जेणुद्धरिया विज्जा आगासगमा महापरिन्नाओ। वंदामि अजवइरं अपच्छिमो जो सुअहराणं // 769 // नियुक्तिः, येनोद्धता विद्या आगासगम त्ति गमनं- गमः आकाशेन गमो यस्यां सा तथाविधा महापरिज्ञाऽध्ययनात्, वन्दे आर्यवर षष्ठद्वारम्, आराद्यातः सर्वहेयधर्मेभ्य इत्यार्यः आर्यश्चासौ वैरश्चेति समासः,तं अपश्चिमो यः श्रुतधराणामिति गाथार्थः ।साम्प्रतमन्येभ्योऽ उपक्रमादिः। नियुक्तिः धिकृतविद्यायाञ्चानिषेधख्यापनाय प्रदाननिराचिकीर्षया तदनुवादतस्तावदित्थमाह 769-771 नि०- भणइ अआहिंडिज्जा जंबुद्दीवं इमाइ विज्जाए। गंतुंच माणुसनगं विजाए एस मे विसओ॥७७०॥ द्विर्गुहाक निमन्त्रणा, भणति च, वर्तमाननिर्देशप्रयोजनं प्राग्वत्, आहिण्डेत इति पाठान्तरं वा अभणिंसु य हिंडेज त्ति बभाण च हिण्डेत- पर्यटेत् / वाचकत्वे जम्बूद्वीपमनया विद्यया, तथा गत्वा च मानुषनगं मानुषोत्तरं पर्वतम्, तिष्ठेदिति वाक्यशेषः, विद्याया एष मे विषयो गोचर इति देवमहः, रुक्मिणीगाथार्थः॥ प्रतिबोधनम्। नि०- भणइ अधारेअव्वा न हुदायव्वा इमा मए विज्जा / अप्पिट्टिया उमणुआ होहिंति अओ परं अन्ने / / 771 // भणति च इत्यस्य पूर्ववद्व्याख्या, धारयितव्या प्रवचनोपकाराय न पुनर्दातव्या इयं मया विद्या, हुशब्दः पुनः शब्दार्थः, किमिति?- अप्पिड्डिया उ मणुया होहिंति अतो परं अण्णे अल्पर्द्धय एव मनुष्या भविष्यन्ति अत: परमन्ये एष्या इति गाथार्थः॥ 48 // सो भगवं एवं गुणविज्जाजुत्तो विहरतो पुव्वदेसाओ उत्तरावहंगओ,तत्थ दुब्भिक्खं जायं, पंथावि वोच्छिण्णा, ताहे // 517 // - गगनगमनलब्धिसंपन्नो भगवानिति / स भगवान् एवं गुणविद्यायुक्तो विहरन् पूर्वदेशात् उत्तरापथं गतः, तत्र दुर्भिक्षं जातम्, पन्थानोऽपि व्युच्छिन्नाः, तदा -