SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 516 // देवमहः, देहि, अण्णहा अप्पाणं विवाएमि, ताहे सव्वालंकारभूसियसरीरा कया, अणेगाहिं धणकोडिहिं सहिया णीणिया, धम्मो 0.3 उपोद्धातकहिओ, भगवंच खीरासवलद्धीओ, लोओ भणति- अहो सुस्सरो भगवं सगुणसंपन्नो, णवरि रूवविहूणो, जइ रूवं होतं नियुक्तिः, सव्वगुणसंपया होंता, भगवं तेसिं मणोगयं नाउं तत्थ सयसहस्सपत्तपउमं विउव्वति, तस्स उवरि निविट्ठो, रूवं विउव्वति अतीव सोम, जारिसं परं देवाणं, लोगो आउट्टो भणति- एयं एयस्स साहावियं रूवं, मा पत्थणिज्जो होहामित्ति विरूवेण उपक्रमादिः। नियुक्ति: 768 अच्छइ सातिसउत्ति, रायाऽवि भणति- अहो भगवओ एयमवि अत्थि, ताहे अणगारगुणे वण्णेइ-पभूय असंखेज्जे दीवसमुद्दे विउव्वित्ता आइन्नविइन्नए करेत्तएत्ति, ताहे तेण रूवेण धम्मं कहेति, ताहे सेट्ठिणा निमंतिओ भगवं विसए निंदति,जइ ममं निमन्त्रणा, इच्छइ तो पव्वयउ, ताहे पव्वतिया। अमुमेवार्थं हृदि व्यवस्थाप्याह वाचकत्वे नि०- जो कन्नाइ धणेण य निमंतिओ जुव्वणंमि गिहवइणा। नयरंमि कुसुमनामे तं वइररिसिं नमसामि // 768 // रुक्मिणीयः कन्यया धनेन च निमन्त्रितो यौवने गृहपतिना धनेन नगरे कुसुमनाम्नि पाटलिपुत्र इत्यर्थः, तं वइररिसिं नमस्य इति गाथार्थः॥ प्रतिबोधनम्। तेण य भगवया पयाणुसारित्तणओ पम्हट्ठा महापरिणाओ अज्झयणाओ आगासगामिणी विजा उद्धरिया, तीए य - देहि, अन्यथा आत्मानं व्यापादयामि, तदा सर्वालङ्कारभूषितशरीरा कृता, अनेकाभिर्धनकोटिभिः सहिता नीता, धर्मः कथितः, भगवांश्च क्षीराश्रवलब्धिकः, लोको भणति- अहो सुस्वरो भगवान् सर्वगुणसंपन्नः, नवरं रूपविहीनः, यदि रूपमभविष्यत्, सर्वगुणसंपदभविष्यत्, भगवान् तेषां मनोगतं ज्ञात्वा तत्र शतसहस्रपत्रपा विकुर्वति, तस्योपरि निविष्टः, रूपं विकुर्वति अतीव सौम्यम्, यादृशं परं देवानाम्, लोक आवृत्तो भणति- एतदेतस्य स्वाभाविक रूपम्, मा प्रार्थनीयो भूवमिति विरूप-8 स्तिष्ठति सातिशय इति, राजाऽपि भणति- अहो भगवत एतदप्यस्ति, तदा अनगारगुणान् वर्णयति-प्रभुश्चासंख्येयान् द्वीपसमुद्रान् विकुळ आकीर्णविप्रकीर्णान् कर्तुमिति, तदा तेन रूपेण धर्म कथयति, तदा श्रेष्ठिना निमन्त्रितो, भगवान् विषयान् निन्दति, यदि मामिच्छति तदा प्रव्रजतु, तदा प्रव्रजिता। 0 तेन च भगवता पदानुसारितया | विस्मृता महापरिज्ञाध्ययनादाकाशगामिनी विद्योद्धता, तया च . // 516 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy