SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 515 // देवमहः, संपरिवुडो विहरइ, जत्थ जत्थ वच्चइ तत्थ तत्थ ओरालवण्णकित्तिसद्दा परिब्भमंति, अहो भगवंति, एवं भगवं भवियजणवि 0.3 उपोद्धातबोहणं करेंतो विहरइ / इओ य पाडलिपुत्ते नयरे धणो सेट्ठी, तस्स धूया अइव रूववती, तस्स य जाणसालाए साहूणीओ नियुक्तिः, ट्ठियाओ, ताओ पुण वइरस्स गुणसंथवं करेंति, सभावेण य लोगो कामियकामियओ, सिट्ठिधूया चिंतेइ-जड़ मम सो पति षष्ठद्वारम्, होज तोऽहं भोगे जिस्सं, इयरहा अलं भोगेहिं, वरगा एंति, सा पडिसेहावेइ, ताहे साहेति पव्वइयाओ सोण परिणेइ, सा उपक्रमादिः / नियुक्ति: 767 भणइ-जइन परिणेइ अहंपि पव्वजं गिहिस्सं, भगवंपि विहरंतो पाडलिपुत्तमागओ, तत्थ से राया सपरियणो अम्मोगइयाए निग्गओ, ते पव्वइगा फड्डगफड्डगेहिं एंति, तत्थ बहवो उरालसरीरा, राया पुच्छइ- इमो भगवं वइरसामी?, ते भणंति-न निमन्त्रणा, वाचकत्वे हवइ, इमो तस्स सीसो, जाव अपच्छिमं विंद, तत्थ पविरलसाहुसहितो दिट्ठो, राइणा वंदिओ, ताहे उज्जाणे ठिओ, धम्मोऽणेण कहिओ, खीरासवलद्धी भगवं, राया हयहियओ कओ, अंतउरे साहइ, ताओ भणंति- अम्हेऽवि वच्चामो, सव्वं अंतेउरं रुक्मिणी प्रतिबोधनम्। निग्गय, सा य सेट्ठिधूया लोगस्स पासे सुणेत्ता किह पेच्छिज्जामित्ति चिंतेंती अच्छवि, बितियदिवसे पिया विनविओ- तस्स 8 संपरिवृतो विहरति, यत्र यत्र व्रजति तत्र तत्र उदारवर्णकीर्तिशब्दाः परिभ्राम्यन्ति, अहो भगवानिति, एवं भगवान् भव्यजनविबोधनं कुर्वन् विहरति / इतश्च पाटलीपुत्रे नगरे धनः श्रेष्ठी, तस्य दुहिता अतीव रूपवती, तस्य च यानशालायां साध्व्यः स्थिताः, ताः पुनर्वज्रस्य गुणसंस्तवं कुर्वन्ति, स्वभावेनैव लोकः कामितकामुकः,8 श्रेष्ठिदुहिता चिन्तयति- यदि मम स पतिर्भवेत् तदाऽहं भोगान् भोक्ष्ये, इतरथाऽलं भोगैः, वरा आयान्ति, सा प्रतिषेधयति, तदा साधयन्ति प्रव्रजितकाः- स न 8 परिणेष्यति, सा भणति - यदि न परिणेष्यति अहमपि प्रव्रज्यां ग्रहीष्यामि, भगवानपि विहरन् पाटलीपुत्रमागतः, तत्र तस्य (स) राजा सपरिजनः अहंपूर्विकया निर्गतः, 8 // 515 // ते प्रव्रजितकाः स्पर्धकस्पर्धकैरायान्ति, तत्र बहव उदारशरीराः, राजा पृच्छति- अयं भगवान् वज्रस्वामी?, ते भणन्ति- न भवति, अयं तस्य शिष्यः, यावदपश्चिम वृन्दम्, तत्र प्रविरलसाधुसहितो दृष्टः, राज्ञा वन्दितः, तदोद्याने स्थितो, धर्मोऽनेन कथितः क्षीराश्रवलब्धिको भगवान, राजा हतहृदयः कृतः, अन्तःपुराय कथयति, ताल भणन्ति- वयमपि व्रजामः, सर्वमन्तःपुरं निर्गतम्, सा च श्रेष्ठिदुहिता लोकस्य पार्श्वे श्रुत्वा कथं प्रेक्षयिष्य इति चिन्तयन्ती तिष्ठति, द्वितीयदिवसे पिता विज्ञप्तः- तस्मै
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy