________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 514 // अत्थि, संघाडओ से दिनो, गओ तस्स सगासं, भद्दगुत्ता य थेरा सुविणगं पासंति-जहा किर मम पडिग्गहो खीरभरिओ 0.3 उपोद्धात नियुक्तिः, आगंतुएण पीऊ समासासिओ य, पभाए साहूणं साहेति ते अन्नमन्नाणि वागरेंति, गुरू भणंति-ण याणह तुब्भे, अन्ज मम पाडिच्छओ एहिति, सो सव्वं सुत्तत्थं घेत्थिहित्ति, भगवंपि बाहिरियाए वुच्छो, ताहे अइगओ दिट्ठो, सुयपुव्वो एस सो षष्ठद्वारम्, उपक्रमादिः। वइरो, तुट्टेहिं उवगूहिओ, ताहे तस्स सगासे दस पुव्वाणि पढिताणि, तो अणुण्णानिमित्तं जहिं उद्दिट्ठो तहिं चेव नियुक्ति: 767 अणुजाणियव्वोत्ति दसपुरमागया। तत्थ अणुण्णा आरद्धा ताव नवरि तेहिं जंभगेहिं अणुण्णा उवट्ठविया, दिव्वाणि पुप्फाणि 8 द्विर्गुह्यकचुण्णाणि य से उवणीयाणित्ति // अमुमेवार्थं चेतस्यारोप्याह ग्रन्थकृत् 8 निमन्त्रणा, वाचकत्वे नि०- जस्स अणुनाए वायगत्तणे दसपुरंमि नयरंमि / देवेहि कया महिमा पयाणुसारिं नमसामि // 767 / / देवमहः, यस्यानुज्ञाते वाचकत्वे आचार्यत्वे दसपुरे नगरे देवैः जृम्भकैः कृता महिमा, सम्पादिता पूजेति भावना, तं पदानुसारिणं नमस्य / रुक्मिणी प्रतिबोधनम्। इति गाथार्थः // 44 // अण्णया य सीहगिरि वइरस्स गणं दाऊण भत्तं पच्चक्खाइऊणं देवलोगं गओ। वइरसामीऽवि पंचहि अणगारसएहिं ऽस्ति, संघाटकोऽस्मै दत्तः, गतस्तस्य सकाशम्, भद्रगुप्ताश्च स्थविराः स्वप्नं पश्यन्ति - यथा किल मम पतद्गहः क्षीरभृत आगन्तुकेन पीतः समाश्वासितश्च, प्रभाते साधुभ्यः कथयन्ति, ते अन्यदन्यत् व्याकुर्वन्ति, गुरवो भणन्ति- न जानीथ यूयम्, अद्य मम प्रतीच्छक एष्यति, स सर्वं सूत्रार्थं ग्रहीष्यतीति, भगवानपि बाहिरिकायामुषितः, तदा आगतो दृष्टः, श्रुतपूर्व एष स वज्रः, तुष्टैरुपगृहितः, तदा तस्य सकाशे दश पूर्वाणि पठितानि, ततोऽनुज्ञानिमित्तं यत्रोद्दिष्टस्तत्रैवानुज्ञातव्य इति दशपुरमागताः तत्राऽनुज्ञाऽऽरब्धा तावन्नवरं तैर्जुम्भकैरनुज्ञा उपस्थापिता, दिव्यानि पुष्पाणि चूर्णानि चास्मै उपनीतानीति। 0 अन्यदा च सिंहगिरिर्वज्रस्वामिनं गणं दत्त्वा भक्तं प्रत्याख्याय देवलोकं गतः / वज्रस्वाम्यपि पञ्चभिरनगारशतैः * समासिओ अ (प्र०)। // 514 //