________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 513 // षष्ठद्वारम्, तहा विणयं पउंजंति, ताहे सोतेसिं करकरसद्देण सव्वेसिं अणुपरिवाडीए आलावए देइ, जेऽवि मंदमेहावी तेवि सिग्धं पट्टवे- 0.3 उपोद्घातउमारद्धा, ततो ते विम्हिया, जोऽवि एइ आलावगो पुव्वपढिओ तंपि विण्णासणत्थं पुच्छंति, सोऽवि सव्वं आइक्खड़, ताहे नियुक्तिः, 0.3.6 ते तुट्ठा भणंति- जइ आयरिया कइवयाणि दियहाणि अच्छेज्जा ततो एस सुयक्खंधो लहुं समप्पेज्जा, जं आयरियसगासे चिरेण परिवाडीए गिण्हंति तं इमो एक्काए पोरसीए सारेइ, एवं सो तेसिं बहुमओ जाओ, आयरियाऽवि जाणाविओत्ति- उपक्रमादिः। नियुक्ति: 766 काऊण आगया, अवसेसंच वरं अज्झाविजउत्ति, पुच्छंति य-सरिओ सज्झाओ?, ते भणंति-सरिओ, एसच्चेव अम्ह द्विर्गुहाकवायणायरिओ भवउ, आयरिया भणंति- होहिइ, मा तुब्भे एतं परिभविस्सह अतो जाणावणाणिमित्तं अहं गओ, ण उण निमन्त्रणा, वाचकत्वे एस कप्पो, जओ एतेण सुयं कन्नाहेडएण गहियं, अओ एयस्स उस्सारकप्पो करेयव्वो, सो सिग्घमोस्सारेइ, बितियपोरुसीए देवमहः, अत्थं कहेइ, तदुभयकप्पजोगोत्ति काऊण, जे य अत्था आयरियस्सविसंकिता तेऽवि तेण उग्घाडिया, जावइयं दिट्टिवायं रुक्मिणीजाणंति तत्तिओ गहिओ, ते विहरंता दसपुरं गया, उज्जेणीए भद्दगुत्ता नामायरिया, थेरकप्पट्ठिता, तेसिं दिट्ठिवाओ प्रतिबोधनम्। 8 तथा विनयं प्रयुञ्जन्ति, तदा स तेभ्यः व्यक्तव्यक्तशब्देन सर्वेभ्योऽनुपरिपाट्या आलापकान् ददाति, येऽपि मन्दमेधसस्तेऽपि शीघ्रं प्रस्थापयितुमारब्धाः, ततस्ते विस्मिताः, योऽप्येति आलापकः, पूर्वपठितस्तमपि विन्यासनार्थं पृच्छन्ति, सोऽपि सर्वमाख्याति, तदा ते तुष्टा भणन्ति- यद्याचार्याः कतिपयान् दिवसान् तिष्ठेयुस्ततः एष श्रुतस्कन्धो लघु समाप्नुयात्, यदाचार्यसकाशे चिरेण परिपाट्या गृह्यते तदयमेकया पौरुष्या सारयति, एवं स तेषां बहुमतो जातः, आचार्या अपि ज्ञापित इतिकृत्वा 8 आगताः, अवशेषं च वरमध्याप्यतामिति, पृच्छन्ति च-सत: स्वाध्यायः?, ते भणन्ति- सृतः, एष एवास्माकं वाचनाचार्यों भवतु, आचार्या भणन्ति-भविष्यति, मा. // 513 // यूयमेनं परिभूत अतो ज्ञापनानिमित्तमहं गतः, न पुनरेष कल्प्यः, यत एतेन श्रुतं कर्णाहटकेन गृहीतम्, अत एतस्योत्सारकल्पः कर्त्तव्यः, सशीघ्रमुत्सारयति, द्वितीयपौरुष्यामर्थं , कथयति, तदुभयकल्पयोग्य इतिकृत्वा, ये चार्था आचार्यस्यापि शङ्कितास्तेऽपि तेनोद्घाटिताः, यावन्तं दृष्टिवादं जानन्ति तावान् गृहीतः, ते विहरन्तो दशपुरं गताः, उज्जयिन्यां भद्रगुप्तनामान आचार्याः स्थविरकल्पस्थिताः, तेषां दृष्टिवादो--