________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 535 // भविस्सइ, ताहे पव्वइस्सह, ताहे सावारिया ठिता। इओ य तद्दिवसंचेव वाहणेहिं तंदुला आणिता, ताहे पडिक्कओ जातो, 0.3 उपोद्धातसो साहू तत्थेव ठितो, सुभिक्खं जातं, ताणि सावयाणि तस्संतिए पव्वइयाणि, ततो वइरसामितस्स पउप्पयं जायं वंसो नियुक्तिः, 0.3.6 अवट्ठितो। इतो य अज्जरक्खिएहिं दसपुरं गंतूण सव्वो सयणवग्गो पव्वावितो माता भगिणीओ, जो सो तस्स खंतओ षष्ठद्वारम्, सोऽवि तेसिं अणुराएण तेहिं चेव समं अच्छइ, न पुण लिंगं गिण्हइ लज्जाए, किह समणो पव्वइस्सं?, एत्थ मम धूताओ उपक्रमादिः। नियुक्तिः सुण्हातो नत्तुइओ य, किह तासिं पुरओ नग्गओ अच्छिस्सं?, आयरिया य तं बहुसो 2 भणंति- पव्वयसु, सो भणइ- जइ। 775-776 समं जुयलेणं कुंडियाए छत्तएणं उवाहणेहिं जन्नोवइएण य तो पव्वयामि, आमंति पडिस्सुतं, पव्वइओ, सो पुण पृथक्त्वकृत चरणकरणसज्झायं अणुयत्तंतेहिं गेण्हावितव्वोत्ति, ततो सो कडिपट्टगच्छत्तवाणहकुंडियबंभसुत्ताणि न मुयइ, सेसं सव्वं आर्यरक्षिताः, मात्राद्यापरिहरइ। अण्णया चेइयवंदया गया, आयरिएहिं पुव्वं चेडरूवाणि गहियाणि भणंति- सव्वे वंदामो छत्तइल्लं मोत्तुं , ताहे सो चार्यादि चिंतेइ- एते मम पुत्ता नतुगा य वंदिजंति अहं कीस न वंदिज्जामि?, ततो सो भणइ- अहं किं न पव्वइओ?, ताणि भणंति (आर्यरक्षित चरित्रम्)। - भविष्यति, तदा प्रव्रजिष्यथ, तदा सा वारिता स्थिता। इतश्च तद्दिवस एव प्रवहणैस्तन्दुला आनीताः, तदाऽऽधारो जातः, स साधुस्तत्रैव स्थितः, सुभिक्षं जातम्, ते सर्वे श्रावका तस्यान्तिके प्रव्रजिताः, ततो वज्रस्वामिनः पदोत्पतनं जातं वंशोऽवस्थितः। इतश्चार्यरक्षितैर्दशपुरं गत्वा सर्वः स्वजनवर्गः प्रव्राजितः माता भगिन्यो,8 यस्तस्य स पिता सोऽप्यनुरागेण तेषां तैः सममेव तिष्ठति, न पुनर्लिङ्ग गृह्णाति लज्जया, कथं श्रमणः प्रव्रजिष्यामि ?, अत्र मम दुहितरः स्नुषा नप्तारश्च, कथं तासां पुरतो 8 नग्नः स्थास्यामि, आचार्याश्च तं बहुशो 2 भणन्ति- प्रव्रज, स भणति- यदि समं युगलेन कुण्डिकया छत्रकेणोपानद्यां यज्ञोपवीतेन च तदा प्रव्रजामि, ओमिति प्रतिश्रुतम्, प्रव्रजितः, स पुनश्चरणकरणस्वाध्यायमनुवर्तयद्भिाहयितव्य इति, ततः स कटीपट्टकच्छत्रोपानत्कुण्डिकाब्रह्मसूत्राणि न मुञ्चति, शेषं सर्वं परिहरति / अन्यदा // 535 // चैत्यवन्दका गताः, आचार्यैः पूर्वं डिम्भरूपाणि ग्राहितानि भणन्ति- सर्वान् वन्दामहे छत्रिणं मुक्त्वा, तदा स चिन्तयति- एते मम पुत्रा नप्तारश्च वन्द्यन्ते अहं कथं न वन्द्ये?, ततः स भणति- अहं किं न प्रव्रजितः?, तानि भणन्ति