SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ 0.3 उपोद्घातनियुक्तिः, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 511 // अच्छइ, आयरिया य उज्जेणींगता, तत्थ वासं पडति अहोधारं, ते य से पुव्वसंगइया जंभगा तेणंतेण वोलेंता तं पेच्छंति, ताहे ते परिक्खानिमित्तं उत्तिण्णा वाणिययरूवेणं, तत्थ बइल्ले उल्लदेत्ता उवक्खडेंति, सिद्धे निमंतिंति, ताहे पट्ठितो, जाव फुसियमत्थि, ताहे पडिनियत्तो, ताहे तंपि ठितं, पुणो सद्दावेंति, ताहे वइरो गंतूण उवउत्तो दव्वतो 4, दव्वओ पुप्फफलादिखेत्तओ उज्जेणी कालओ पढमपाउसो भावतो धरणिछिवणणयणनिमेसादिरहिता पहठ्ठतुट्ठा य, ताहे देवत्तिकाऊण नेच्छति, देवा तुट्ठा भणंतितुमं दट्ठमागता, पच्छा वेउव्वियं विजं देंति, नि०- उल्लेणीए जो जंभगेहि आणखिऊण थुयमहिओ। अक्खीणमहाणसियं सीहगिरिपसंसियं वंदे // 766 // उज्जयिन्यां यो जृम्भकैः देवविशेषैः आणक्खिऊणं ति परीक्ष्य स्तुतमहितः स्तुतोवाक्स्तवेन महितो विद्यादानेन अक्षीणमहानसिकं सिंहगिरिप्रशंसितं वन्द इति गाथाक्षरार्थः / अवयवार्थः कथानकादवसेयः, तच्चेदं-पुणरवि अन्नया जेट्ठमासे सन्नाभूमिं गयं घयपुन्नेहिं निमंतेन्ति, तत्थवि दव्वादिओ उवओगो, नेच्छति, तत्थ से णहगा-मिणी विज्जा दिण्णा, एवं सो विहरइ / जाणि य ताणि पयाणुसारिलद्धीए गहियाणि एक्कारस अंगाणि ताणि से संजयमज्झे थिरयराणि जायाणि, तत्थ जो अज्झाति तिष्ठति, आचार्याश्चोज्जयिनीं गताः, तत्र वर्षा पतती अहतधारम्, ते च तस्य पूर्वसंगतिका जृम्भकाः तेन मार्गेण व्यतिक्राम्यन्तस्तं परीक्षन्ते, तदा ते परीक्षानिमित्तमवतीर्णाः वणिग्रूपेण, तत्र बलीवन अवलाद्य (उत्तार्य) उपस्कुर्वन्ति, सिद्धे निमन्त्रयन्ति, तदा प्रस्थितः, यावत् बिन्दुपातः (फुसारिका) अस्ति, तदा प्रतिनिवृत्तः, तदा सोऽपि स्थितः, पुनः शब्दयन्ति, तदा वज्रो गत्वोपयुक्तो द्रव्यतः 4 द्रव्यतः पुष्पफलादि क्षेत्रत उज्जयिनी कालतः प्रथमप्रावट भावतो धरणिस्पर्शनयननिमेषादिरहिताः प्रहृष्टतुष्टाश्च, तदा देव इति कृत्वा नेच्छति, देवास्तुष्टा भणन्ति- त्वां द्रष्टुमागताः, पश्चाद्वैक्रियविद्यां ददति। पुनरपि अन्यदा ज्येष्ठमासे संज्ञाभूमिं गतं घृतपूर्णैर्निमन्त्रयन्ति, तत्रापि द्रव्यादिक उपयोगः, नेच्छति, तत्र तस्मै नभोगामिनी विद्या दत्ता, एवं स विहरति / यानि च तानि पदानुसारिलब्ध्या गृहीतान्येकादशाङ्गानि, तानि तस्य संयतमध्ये स्थिरतराणि जातानि, तत्र योऽध्येति - षष्ठद्वारम्, उपक्रमादिः। नियुक्ति: 766 द्विर्गहाकनिमन्त्रणा, वाचकत्वे देवमहः, रुक्मिणीप्रतिबोधनम्। / 511 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy