________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 51 // वसहगेहि य मणिकणगरयणचित्तेहिं बालभावलोभावाएहिं भणइ- एहि वइरसामी!, ताहे पलोइंतो अच्छइ, जाणइ-जड़ 0.3 उपोद्घातसंघं अवमन्नामि तो दीहसंसारिओ भविस्सामि, अविय- एसावि पव्वइस्सइ, एवं तिन्नि वारा सद्दाविओ न एइ, ताहे से पिया नियुक्तिः, 0.3.6 भणइ- जइऽसिकयव्ववसाओ धम्मज्झयमूसियं इमं वइर! / गेण्ह लहुं रयहरणं कम्मरयपमज्जणं धीर! // 1 // ताहेऽणेण षष्ठद्वारम्, तुरितं गंतूण गहियं, लोगेण य जयइ धम्मोत्ति उक्कट्ठिसीहनाओ कतो, ताहे से माया चिंतेइ- मम भाया भत्ता पुत्तो य उपक्रमादिः। नियुक्ति: 765 पव्वइओ, अहं किं अच्छामि?, एवं सावि पव्वाइया द्विर्गुह्यकनि०-जो गुज्झएहिं बालो णिमंतिओ भोयणेण वासंते।णेच्छइ विणीयविणओतं वइररिसिंणमंसामि // 765 // निमन्त्रणा, वाचकत्वे यः गुह्यकैर्देवैः बालस्सन् निमंतिउ त्ति आमन्त्रितः भोजनेन वर्षति सति, पर्जन्य इति गम्यते, नेच्छति विनीतविनय इति, देवमहः, वर्तमाननिर्देशस्त्रिकालगोचरसूत्रप्रदर्शनार्थः, पाठान्तरं वा नेच्छिंसु विणयजुत्तोतं वइररिसिं नमसामि त्ति, अयंगाथासमुदायार्थः। रुक्मिणीअवयवार्थः कथानकादवसेयः, तच्चेदं प्रतिबोधनम्। सोऽवि जाहे थणं न पियइत्ति पव्वाविओ, पव्वइयाण चेव पासे अच्छड़, तेण तासिं पासे इक्कारस अंगाणि सुयाणि पढं तीण, ताणि से उवगयाणि, पदाणुसारी सो भगवं, ताहे अट्ठवरिसिओ संजइपडिस्सयाओ निकालिओ, आयरियसगासे वृषभैश्च मणिकनकरत्नचित्रैर्बालभावलोभावहैर्भणति- एहि वज्रस्वामिन्!, तदा प्रलोकयन् तिष्ठति, जानाति- यदि सङ्घमवमन्ये तदा दीर्घसंसारो भविष्यामि, अपिच- एषाऽपि प्रव्रजिष्यति, एवं त्रीन् वारान् शब्दितो नैति, तदा तस्य पिता भणति-यद्यसि कृतव्यवसायो धर्मध्वजमुच्छ्रितमिमं वज्र! / गृहाण लघु रजोहरणं // 510 // कर्मरजः प्रमार्जनं धीर! // 1 // तदाऽनेन त्वरितं गत्वा गृहीतम्, लोकेन च जयति जिनधर्म इत्युत्कृष्टिसिंहनादः कृतः, तदा तस्य माता चिन्तयति- मम भ्राता भर्ता पुत्रश्च प्रव्रजितः, अहं किं तिष्ठामि ?, एवं साऽपि प्रव्रजिता / 0 सोऽपि यदा स्तन्यं न पिबतीति(तदा) प्रवाजितः, प्रव्रजितानां चैव पार्श्वे तिष्ठति, तेन तासां पार्श्वे 8 एकादशाङ्गानि श्रुतानि पठन्तीनाम्, तानि तस्योपगतानि, पदानुसारी स भगवान्, तदाऽष्टवार्षिकः संयतीप्रतिश्रयात् निष्काशितः, आचार्यसकाशे*सुकयज्झवसाओ।