________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 509 // दिण्णो, हत्थो भूमिं पत्तो, भणइ- अज्जो! नज्जइ वइरंति, जाव पेच्छंति देवकुमारोवमं दारगंति, भणइ य-सारक्खह एयं, 0.3 उपोद्घातपवयणस्स आहारो भविस्सइ एस, तत्थ से वइरो चेव नामं कयं, ताहे संजईण दिण्णो, ताहिं सेज्जातरकुले, सेज्जातरगाणि नियुक्तिः, जाहे अप्पणगाणि चेडरूवाणि ण्हाणेति मंडेंति वा पीहगं वा देंति ताहे तस्स पुट्विं, जाहे उच्चारादी आयरति ताहे आगारं षष्ठद्वारम्, सेइ कूवइवा, एवं संवड्डइ, फासुयपडोयारो तेसिमिट्ठो, साहूवि बाहिं विहरंति, ताहे सुनंदा पमग्गिया, ताओ निक्खेवगोत्ति उपक्रमादिः। नियुक्ति: 764 न देंति, सा आगंतूण थणं देइ, एवं सोजाव तिवरिसो जातो। अन्नता साहू विहरता आगता, तत्थ राउले ववहारोजाओ, सो आर्यवज्रात्परभणइ-मम एयाए दिण्णओ, नगरं सुनंदाए पक्खियं, ताए बहूणि खेलणगाणि गहियाणि, रणो पासे ववहारच्छेदो, तत्थ तोऽसमवतारः, पुव्वहोत्तो राया दाहिणतो संघो सुनंदा ससयणपरियणा वामपासे णरवइस्स, तत्थ राया भणइ-ममकएण तुब्भे जतो चेडो वजस्तुति: (तच्चरित्रम्)। जाति तस्स भवतु, पडिस्सुतं, को पढमं वाहरतु?, पुरिसातीओ धम्मुत्ति पुरिसो वाहरतु, ततो नगरजणो आह- एएसिं संवसितो, माता सद्दावेउ, अविय माता दुक्करकारिया पुणो य पेलवसत्ता, तम्हा एसा चेव वाहरउ, ताहे सा आसाहत्थीरह दत्तो, हस्तो भूमिं प्राप्तः, भणति- आर्य! ज्ञायते वज्रमिति' यावत् प्रेक्षन्ते देवकुमारोपमं दारकमिति, भणति च- संरक्षतैनम्, प्रवचनस्याधारो भविष्यत्येषः, तत्र तस्य वज्र एव नाम कृतम्, तदा संयतीभ्यो दत्तः, ताभिः शय्यातरकुले, शय्यातरा यदाऽऽत्मनश्चेटरूपाणि स्नपयन्ति मण्डयन्ति वा स्तन्यं वा ददति तदा तस्मै पूर्वम्, यदोच्चारादि आचरति तदाऽऽकारं दर्शयति कूजति वा, एवं संवर्धते, प्रासुकप्रतिकारस्तेषामिष्टः, साधवोऽपि बहिर्विहरन्ति, तदा सुनन्दा मार्गयितुमारब्धा, ता निक्षेपक इति न ददति, साऽऽगत्य स्तन्यं ददाति, एवं स यावत्रिवार्षिको जातः / अन्यदा साधवो विहरन्त आगताः, तत्र राजकुले व्यवहारो जातः, स भणति- ममैतया दत्तः, नगरं सुनन्दायाः पाक्षिकम्, तया बहूनि क्रीडनकानि गृहीतानि राज्ञः पार्श्वे व्यवहारच्छेदः, तत्र पूर्वाभिमुखो राजा दक्षिणस्यां सङ्घः सुनन्दा सस्वजनपरिजनाः वामपार्श्वे : // 509 // नरपतेः, तत्र राजा भणति- ममीकृतेन युष्माकं यतो दारको याति तस्य भवतु, प्रतिश्रुतम्, कः प्रथमं व्याहरतु?, पुरुषादिको धर्म इति पुरुषो व्याहरतु, ततो नगरजन आह- एतेषां परिचितः, माता शब्दयतु, अपिच- माता दुष्करकारिका पुनश्च कोमलसत्त्वा, तस्मादेषैव व्याहरतु, तदा सा अश्वहस्तिरथ--