________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 508 // भाया अज्जसमिओ नाम पुव्वं पव्वइतओ सीहगिरिसगासे / सुनंदाए सो देवो कुच्छिंसि गब्भत्ताए उववण्णो, ताहे धणगिरी 0.3 उपोद्घातभणइ- एस ते गब्भो बिइज्जओ होहित्ति सीहगिरिसगासे पव्वइओ, इमोऽवि नवण्हं मासाणंदारगो जाओ, तत्थ य महिलाहिं नियुक्तिः, आगताहिं भण्णइ- जड़ से पिया ण पव्वइओ होतो तो लढें होतं, सो सण्णी जाणति- जहा मम पिया पव्वइओ, षष्ठद्वारम्, तस्सेवमणुचिंतेमाणस्स जाईसरणं समुप्पन्नं, ताहे रत्तिं दिवा य रोवइ, वरं निविजंती, तो सुहं पव्वइस्संति, एवं छम्मासा उपक्रमादिः। नियुक्ति: 764 वचंति / अण्णया आयरिया समोसढा, ताहे अज्जसमिओधणगिरीय आयरियं आपुच्छंति-जहा सण्णातगाणि पेच्छामोत्ति, आर्यवजात्परसंदिसाविंति, सउणेण य वाहितं, आयरिएहिं भणियं- महति लाहो, जं अज्ज सच्चितं अचित्तंवा लहह तं सव्वंलएह, ते गया, तोऽसमवतारः, उवसग्गिजिउमारद्धा, अण्णाहिं महिलाहिं भण्णइ- एयं दारगं उवढेहिं, तो कहिं णेहिंति, पच्छा ताए भणियं-मए एवइयं वज्रस्तुतिः (तच्चरित्रम्)। कालं संगोविओ, एताहे तुमं संगोवाहि, पच्छा तेण भणियं- मा ते पच्छायावो भविस्सइ, ताहे सक्खिं काऊण गहितो छम्मासिओताहे चोलपट्टएण पत्ताबंधिओ, न रोवइ, जाणइसण्णी, ताहे तेहिं आयरिएहिं भाणं भरियंति हत्थो पसारिओ, 9 भ्राताऽऽर्यसमितो नाम पूर्व प्रव्रजितः सिंहगिरिसकाशे। सुनन्दायाः स देवः कुक्षौ गर्भतयोत्पन्नः, तदा धनगिरिभणति-एष तव गर्भो द्वितीयको भविष्यतीति सिंहगिरिसकाशे प्रव्रजितः, अयमपि नवसु मासेषु दारको जातः, तत्र च महिलाभिरागताभिर्भण्यते-यद्येतस्य पिता न प्रव्रजितोऽभविष्यत्तदा लष्टमभविष्यत्, स संज्ञी जानाति-यथा मम पिता प्रव्रजितः, तस्यैवमनुचिन्तयतो जातिस्मरणं समुत्पन्नम्, तदा रात्रौदिवा च रोदिति, वरं निर्विद्यते इति, ततः सुखं प्रव्रजिष्यामीति, एवं षण्मासा व्रजन्ति / अन्यदाऽऽचार्याः समवसृताः, तदाऽऽर्यसमितो धनगिरिश्वाचार्यमापृच्छतो-यथा सज्ञातीयान् पश्याव इति, संदिशतः, शकुनेन च व्याहृतम्, आचार्यैर्भणितं-8 महांल्लाभो, यदद्य सचित्तमचित्तं वा लभेयाथां तत्सर्वं ग्राह्यम्, तौ गतौ, उपसर्गयितुमारब्धा, अन्याभिर्महिलाभिर्भण्यते- एनं दारकमुपस्थापय, ततः क्व नेष्यतः,8 // 508 पश्चात्तया भणितं-मयैतावन्तं कालं संगोपितोऽधुना त्वं संगोपय, पश्चात्तेन भणितं- मा तव पश्चात्तापो भूत्, तदा साक्षिणः कृत्वा गृहीतः पाण्मासिकस्तदा चोलपट्टकेन पात्रबन्धयित्वा (झोलिकां कृत्वा), न रोदिति, जानाति संज्ञी, तदा तैराचार्य जनं भारितमिति हस्तः प्रसारितः, -