________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 507 // भगवतो छत्तातिच्छत्तं पासिऊण केवलनाणं उप्पन्नं, कोडिण्णस्सविसामिंदट्ठण केवलनाणं उप्पन्नं, भगवंच पुरओपकद्देमाणो 0.3 उपोद्घातसामिं पदाहिणं करेइ, ते केवलिपरिसं गता, गोयमसामी भणइ- एह सामिं वंदह, सामी भणइ- गोयमा! मा केवली नियुक्तिः, 0.3.6 आसाएहि, भगवं आउट्टो मिच्छामिदुक्कडंति करेइ, ततो भगवओ सुटुतरं अद्धिती जाया, ताहे सामी गोयम भणति-किं षष्ठद्वारम्, देवाणं वयणं गेज्झं? आतो जिणवराणं?, गोयमो भणति- जिणवराणं, तो किं अद्धितिं करेसि?, ताहे सामी चत्तारि कडे उपक्रमादिः। नियुक्ति: 764 पण्णवेइ, तंजहा- सुंबकडे विदलकडे चम्मकडे कंबलकडे, एवं सीसावि सुंबकडसमाणे 4, तुमं च गोयमा! मम कम्बल आर्यवज्रात्परकडसमाणो, अविय-चिरसंसिट्ठोऽसि मे गोयमा!, पण्णत्तीआलावगाभाणियव्वा, जाव अविसेसमणाणत्ता अंते भविस्सामो, तोऽसमवतारः, ताहे सामी गोयमनिस्साए दुमपत्तयंपण्णवेइ / देवो वेसमणसामाणिओततो चइऊण अवंतीजणवए तुंबवणसन्निवेसे धणगिरी वज्रस्तुतिः (तच्चरित्रम्)। नाम इब्भपुत्तो, सो य सड्डो पव्वइउकामो, तस्स मातापितरो वारेंति, पच्छा सो जत्थ जत्थ वरिज्जइ ताणिर विपरिणामेइ, जहाऽहं पव्वइउकामो। इतो य धणपालस्स इब्भस्स दुहिया सुनंदानाम, सा भणइ- ममं देह, ताहे सा तस्स दिण्णा / तीसे य भगवतश्छत्रातिच्छत्रं दृष्ट्वा केवलज्ञानमुत्पन्नम्, कौण्डिन्यस्यापि स्वामिनं दृष्ट्वा केवलज्ञानमुत्पन्नम्, भगवांश्च पुरतः प्रकृष्यन् स्वामिनं प्रदक्षिणीकरोति, ते केवलिपर्षदं 8 गताः, गौतमस्वामी भणति- एत स्वामिनं वन्दध्वम्, स्वामी भणति- गौतम! मा केवलिन आशातय, भगवानावृत्तो मिथ्यामेदुष्कृतमिति करोति, ततो भगवतः सुष्ठुतरमधृतिर्जाता, तदा स्वामी गौतम भणति- किं देवानां वचनं ग्राह्यमातो जिनवराणाम्?, गौतमो भणति- जिनवराणाम्, ततः किमधृतिं करोषि?, तदा स्वामी चतुरः कटान् प्रज्ञापयति तद्यथा-शुम्बकटो विदलकटवर्मकटः कम्बलकटः, एवं शिष्या अपि शुम्बकटसमानाः 4, त्वं च गौतम! मम कम्बलकटसमानः, अपिच* चिरसंसृष्टोऽसि मया गौतम!, प्रज्ञप्त्यालापका भणितव्याः, यावत् अविशेषनानात्वौ अन्ते भविष्यावः, तदा स्वामी गौतमनिश्रया द्रुमपत्रकं प्रज्ञापयति / देवो // 507 // वैश्रमणसामानिकस्ततश्च्युत्वाऽवन्तीजनपदे तुम्बवनसन्निवेशे धनगिरि मेभ्यपुत्रः, स च श्राद्धः प्रव्रजितुकामः, तस्य मातापितरौ वारयतः, पश्चात्स यत्र यत्र वियते तान् तान् विपरिणमयति यथाऽहं प्रव्रजितुकामः / इतश्च धनपालस्येभ्यस्य दुहिता सुनन्दा नाम, सा भणति- मां दत्त, तदा सा तस्मै दत्ता / तस्याश्च = उयाहो /