SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 506 // पुंडरीओ पुण पडिपुण्णगल्लकपोलोऽवि सव्वट्ठसिद्धे उववण्णो, एवं देवाणुप्पिया! दुब्बलो बलिओ वा अकारणं, एत्थ 0.3 उपोद्धातझाणनिग्गहो कायव्वो, झाणनिग्गहो परंपमाणं, ततो वेसमणो अहो भगवया मम हिययाकूतं नायंति आउट्टोसंवेगमावण्णो नियुक्तिः, वंदित्ता पडिगतो। तत्थ वेसमणस्स एगो सामाणिओ देवो जंभगो, तेण तं पुंडरीयज्झयणं उग्गहियं पंचसयाणि, सम्मत्तं च षष्ठद्वारम्, पडिवण्णो, ततो भगवं बिइयदिवसे चेइयाणि वंदित्ता पच्चोरुहइ, ते य तावसा भणंति- तुब्भे अम्हं आयरिया अम्हे तुब्भं उपक्रमादिः। सीसा, सामी भणति-तुब्भ य अम्ह य तिलोयगुरू आयरिया, ते भणंति-तुब्भवि अण्णो?, ताहे सामी भयवतो गुणसंथवं नियुक्ति: 764 आर्यवज्रात्परकरेइ, ते पव्वाविता, देवयाए लिंगाणि उवणीयाणि, ताहे भगवया सद्धिं वच्चंति, भिक्खावेला य जाता, भगवं भणइ-किं तोऽसमवतारः, आणिज्जउ पारणंमित्ति?, ते भणंति- पायसो, भगवं च सव्वलद्धिसंपुण्णो पडिग्गहं घतमधुसंजुत्तस्स पायसस्स भरेत्ता वज्रस्तुतिः (तच्चरित्रम्)। आगतो, ते भगवता अक्खीणमहाणसिएण सव्वे उवट्टिया, पच्छा अप्पणा जिमितो, ततो ते सुटुतरं आउट्टा, तेसिं चल सेवालभक्खाणं पंचण्हवि सयाणं गोतमसामिणो तं लद्धिं पासिऊण केवलनाणं उप्पण्णं, दिण्णस्स पुणो सपरिवारस्स पुण्डरीकः पुनः प्रतिपूर्णगल्लकपोलोऽपि सर्वार्थसिद्धे उत्पन्नः, एवं देवानुप्रिय! दुर्बलो बलिको वाऽकारणम्, अत्र ध्याननिग्रहः कर्त्तव्यः, ध्याननिग्रहः परं प्रमाणम्, ततो वैश्रमणोऽहो भगवता मम हृदयाकूतं ज्ञातमित्यावृत्तः संवेगमापन्नो वन्दित्वा प्रतिगतः। तत्र वैश्रमणस्य एकः सामानिको देवो जृम्भकः, तेन तत् पुण्डरीकाध्ययनमवगृहीत पञ्चशतानि, सम्यक्त्वं च प्रतिपन्नः, ततो भगवान् द्वितीयदिवसे चैत्यानि वन्दित्वा प्रत्यवतरति, ते च तापसा भणन्ति- यूयमस्माकमाचार्या वयं युष्माकं शिष्याः, स्वामी भणति- युष्माकमस्माकं च त्रिलोकगुरव आचार्यः, ते भणन्ति- युष्माकमपि अन्यः?, तदा स्वामी भगवतो गुणसंस्तवं करोति, ते प्रवाजिताः, देवतया लिङ्गान्युपनीतानि, तदा भगवता सार्धं व्रजन्ति, भिक्षावेला च जाता, भगवान् भणति- किमानीयतां पारणमिति?, ते भणन्ति- पायसः, भगवांश्च सर्वलब्धिसंपूर्णः पतद्गहं घृतमधुसंयुक्तेन // 506 // पायसेन भृत्वाऽऽगतः, ते भगवताऽक्षीणमहानसिकेन सर्वे उपस्थापिताः, पश्चादात्मना जेमितः, ततस्ते सुष्ठुतरमावृत्ताः, तेषां च शेवालभक्षकाणां पञ्चानामपि शतानां गौतमस्वामिनस्तां लब्धिं दृष्ट्वा केवलाज्ञानमुत्पन्नम्, दत्तस्य पुनः सपरिवारस्य
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy