SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ 0.3.6 श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ | // 505 // उरालसरीरो हुतवहतडितरुणरविकिरणतेयो, ते तं एजंतं पासिऊण भणंति- एस किर थुल्लसमणओ एत्थ विलग्गिहितित्ति?, 0.3 उपोद्घातजं अम्हे महातवस्सी सुक्का लुक्खा न तरामो विलग्गिउं। भगवं च गोयमो जंघाचारणलद्धीए लूतापुडगंपि निस्साए उप्पयइ, नियुक्तिः, जाव ते पलोएंति, एस आगतो 2 एस असणं गतोत्ति, एवं ते तिण्णिवि पसंसंति, विम्हिया अच्छंति य पलोएन्ता, जदिल षष्ठद्वारम्, उत्तरति एयस्स वयं सीसा / गोयमसामीवि चेइयाणि वंदित्ता उत्तपुरस्थिमे दिसिभाए पुढविसिलावट्टए असोगवरपादवस्स उपक्रमादिः। नियुक्ति: 764 अहे तं रयणिं वासाए उवागतो। इओ य सक्कस्स लोगपालो वेसमणो अट्ठावयं चेइयवंदओ आगतो, सो चेइयाणिं वंदित्ता आर्यवज्रात्परगोयमसामिं वंदइ, ततो से भगवं धम्मकहावसरे अणगारगुणे परिकहेइ, जहा भगवंतो साहवो अंताहारा पंताहारा एवमादि, तोऽसमवतारः, वेसमणो चिंतेइ- एस भगवं एरिसे साहुगुणे वण्णेइ, अप्पणो य से इमा सरीरसुकुमारता जा देवाणवि न अत्थि, ततो भगवं वज्रस्तुतिः (तच्चरित्रम्)। तस्साकूतं नाऊण पुंडरीयं नाममज्झयणं परूवेइ, जहा-पुंडरिगिणी नगरी पुंडरीओ राया कंडरीओ जुवराया जहा नातेसु, तं मा तुमं बलियत्तं दुब्बलियत्तं वा गेण्हाहि, जहा सो कंडरीओ तेणं दुब्बलेणं अट्टदुहट्टो कालगतो अहे सत्तमाए उववण्णो, - उदारशरीरो हुतवहतडित्तरुणरविकिरणतेजाः, ते तमायान्तं दृष्ट्वा भणन्ति- एष किल स्थूलश्रमणकोऽत्र विलगिष्यति? इति, यद्वयं (यं वयं) महातपस्विनः शुष्का रूक्षा न शक्नुमो विलगितुम्। भगवांश्च गौतमो जङ्घाचारणलब्ध्या लूतातन्तुमपि निश्रायोत्पतति, यावत्ते प्रलोकयन्ति, एष आगतः 2 एषोऽदर्शनं गत इति एवं त्रयोऽपि प्रशंसन्ति, विस्मिताश्च तिष्ठन्ति प्रलोकयन्तो, यद्युत्तरति एतस्य वयं शिष्याः। गौतमस्वाम्यपि चैत्यानि वन्दित्वा उत्तरपौरस्त्यै दिग्भागे पृथ्वीशिलापट्टके अशोकवर-2 | पादपस्याधस्तां रजनीं वासायोपागतः / इतश्च शक्रस्य लोकपालो वैश्रमणोऽष्टापदं चैत्यवन्दक आगतः, स चैत्यानि वन्दित्वा गौतमस्वामिनं वन्दते, ततस्तस्मै भगवान् धर्मकथावसरेऽनगारगुणान् परिकथयति, यथा भगवन्तः साधवोऽन्ताहाराः प्रान्ताहारा एवमादीन्, वैश्रमणश्चिन्तयति- एष भगवान् ईदृशान् साधुगुणान् वर्णयति, आत्मनश्चास्येयं शरीरसुकुमारता यादृशी देवानामपि नास्ति, ततो भगवान् तस्याकूतं ज्ञात्वा पुण्डरीकं नामाध्ययनं प्ररूपयति, यथा- पुण्डरीकिणी नगरी पुण्डरीको राजा 8 कण्डरीको युवराजः यथा ज्ञातेषु, तन्मा त्वं बलित्वं दुर्बलत्वं वा ग्राहीः, यथा स कण्डरीकस्तेन दौर्बल्येन आर्तदुःखातः कालगतोऽधः सप्तम्यामुत्पन्नः, - // 505
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy