SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 504 // भणइ-कहं वच्चइ?, एह सामि वंदह, ताहे भगवया भणिओ-मा गोयम! केवली आसाएहि, ताहे आउट्टो खामेइ, संवेगं 0.3 उपोद्घात - चागतो, चिंतेइ य-माऽहं न चेव सिज्झेजा। इतो य सामिणा पुव्वं वागरियं अणागए गोयमसामिम्मि- जहा जो अट्ठापदंड नियुक्तिः, विलग्गइ चेइयाणि य वंदइ धरणिगोयरो सो तेणेव भवग्गहणेणं सिज्झति, तं च देवा अन्नमन्नस्स कहिंति, जहा किर षष्ठद्वारम्, धरणिगोयरो अट्ठावयं जो विलग्गति सो तेणेव भवेण सिज्झइ, ततो गोयमसामी चिंतइ-जह अट्ठावयं वच्चेजा, ततो सामी उपक्रमादिः। नियुक्ति: 764 तस्स हिययाकूतं जाणिऊण तावसा य संबुज्झिहिन्तित्ति भगवया भणितो- वच्च गोयम! अट्ठावयं चेइयं वंदेउं, ताहे भगवं आर्यवज्रात्परगोयमो हट्टतुट्ठो भगवं वंदित्ता गतो अट्ठावयं, तत्थ य अट्ठावदे जणवायं सोऊण तिण्णि तावसा पंचसयपरिवारा पत्तेयं 2 तोऽसमवतारः, अट्ठावयं विलग्गामोत्ति, तंजहा- कोंडिण्णो दिण्णो सेवाली, कोंडिण्णो सपरिवारो चउत्थं 2 काऊण पच्छा मूलकंदाणि वज्रस्तुतिः (तच्चरित्रम्)। आहारेइ सच्चित्ताणि, सो पढमं मेहलं विलग्गो, दिण्णोऽवि छट्ठस्स 2 परिसडियपंडुपत्ताणि आहारेइ, सो बिइयं मेहलं विलग्गो, सेवाली अट्ठमं अट्ठमेण जो सेवालो सयंमएल्लओतं आहारेइ, सोतइयं मेहलं विलग्गो। इओय भगवंगोयमसामी भणति- कथं (क) व्रजत, एत स्वामिनं वन्दध्वम, तदा भगवता भणितः- मा गौतम! केवलिन आशातय, तदाऽऽवृत्तः क्षमयति, संवेगं चागतः, चिन्तयति चमाऽहं नैव सैत्सम् / इतश्च स्वामिना पूर्व व्याकृतमनागते गौतमस्वामिनि- यथा योऽष्टापदं विलगति चैत्यानि च वन्दते धरणीगोचरः स तेनैव भवग्रहणेन सिध्यति, तच्च देवा है अन्योऽन्यं कथयन्ति, यथा किल धरणीगोचरोऽष्टापदं यो विलगति स तेनैव भवेन सिध्यति, ततो गौतमस्वामी चिन्तयति- यथाऽष्टापदं व्रजेयम्, ततः स्वामी तस्य हृदयाकूतं ज्ञात्वा तापसाश्च संभोत्स्यन्त इति भगवता भणितः- व्रज गौतमाष्टापदं चैत्यं वन्दितुम्, तदा भगवान् गौतमो हृष्टतुष्टो भगवन्तं वन्दित्वा गतोऽष्टापदम्, तत्र 9 चाष्टापदे जनवादं श्रुत्वा त्रयस्तापसाः पञ्चशतपरिवाराः प्रत्येकं प्रत्येकं अष्टापदं विलगाम इति, तद्यथा-कौण्डिन्यः दत्तः शेवालः, कौण्डिन्यः सपरिवारश्चतुर्थं चतुर्थं / कृत्वा पश्चात् कन्दमूलानि आहारयति सचित्तानि, स प्रथमा मेखलां विलग्नः, दत्तोऽपि षष्ठं षष्ठेन परिशटितपाण्डुपत्राण्याहारयति, स द्वितीयां मेखलां विलग्नः, शेवालोऽष्टमाष्टमेन यः शेवालः स्वयं म्लानः (मृतः) तमाहारयति, स तृतीयां मेखलां विलग्नः / इतश्च भगवान् गौतमस्वामी // 504 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy