SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 503 // कारियाओ, जाव ते पव्वइया, सावि तेसिं भगिणी समणोवासिया जाया, तेऽवि एक्कारसंगाई अहिज्जिया। अण्णया य 0.3 उपोद्धातभगवं रायगिहे समोसढो, ततो भगवं निग्गतो चंपं जतो पधावितो, ताहे सालमहासाला सामिं पुच्छंति- अम्हे पिट्टिचंपं नियुक्तिः, 0.3.6 वच्चामो, जइ नाम कोइ तेसिं पव्वएन सम्मत्तं वा लभेज, सामी जाणइ- जहा ताणि संबुज्झिहिन्ति, ताहे तेसिं सामिणा गोतमसामी बिइज्जओ दिण्णो, सामी चंपंगतो, गोयमसामीऽवि पिट्ठिचंपंगतो, तत्थ समवसरणं, गागलि पिठरो जसवती उपक्रमादिः / नियुक्ति: 764 लय निग्गयाणि, ताणि परमसंविग्गाणि, धम्मं सोऊण गागलीपुत्तं रज्जे अभिसिंचिऊण मातापितिसहितोपव्वइओ, गोयमसामी आर्यवज्रात्परताणि घेत्तूण चंपं वच्चइ, तेसिं सालमहासालाणं चंपं वच्चंताणं हरिसो जातो-संसारातो उत्तारियाणिति, ततो सुभेणऽज्झवसाणेण केवलनाणं उप्पन्नं, तेसिपि चिंता जाया- जहा अम्हे एतेहिं रज्जे ठावियाणि पुणरवि धम्मे ठावियाणि संसारातो वज्रस्तुतिः (तच्चरित्रम्)। मोइयाणि, एवं चिंतताणं सुभेणऽज्झवसाणेण तिण्हवि केवलनाणं समुप्पण्णं, एवं ताणि उप्पण्णनाणाणि गयाणि चंपं सामिं पदक्खिणेउं तित्थं नमिऊण केवलिपरिसं पधाविताणि, गोयमसामीऽवि भगवं पदक्खिणेऊण पादेसु पडितो उद्वितो कारिते, यावत्तौ प्रव्रजितौ, साऽपि तयोर्भगिनी श्रमणोपासिका जाता, तावपि एकादशाङ्गान्यधीतवन्तौ। अन्यदा च भगवान् राजगृहे समवसृतः, ततो भगवान् निर्गतः चम्पां यतः प्रधावितः, तदा शालमहाशालौ स्वामिनं पृच्छतः- आवां व्रजावः पृष्ठचम्पाम्, यदि नाम कोऽपि तेषां प्रव्रजेत् सम्यक्त्वं वा लभेत, स्वामी जानाति-8 यथा ते संभोत्स्यन्ते, तदा तयोः स्वामिना गौतमस्वामी द्वितीयको दत्तः, स्वामी चम्पां गतः, गौतमस्वाम्यपि पृष्ठचम्पां गतः, तत्र समवसरणम्, गागलीः पिठरो यशोमती च निर्गताः, ते परमसंविग्नाः, धर्मं श्रुत्वा गागलीः पुत्र राज्येऽभिषिच्य मातापितृसहितः प्रव्रजितः, गौतमस्वामी तान् गृहीत्वा चम्पां व्रजति, तयोः शालमहाशालयोश्चम्पा व्रजतोहर्षो जातः- संसारादुत्तारिता इति, ततः शुभेनाध्यवसायेन केवलज्ञानमुत्पन्नम्, तेषामपि चिन्ता जाता- यथा वयमेताभ्यां राज्ये स्थापिताः पुनरपि धर्मे स्थापिताः संसारान्मोचिताः, एवं चिन्तयतां शुभेनाध्यवसायेन त्रयाणामपि केवलज्ञानं समुत्पन्नम् , एवं ते उत्पन्नज्ञाना गताश्वम्पाम्, स्वामिनं प्रदक्षिणय्य तीर्थं नत्वा केवलिपर्षद प्रधाविताः, गौतमस्वाम्यपि भगवन्तं प्रदक्षिणय्य पादयोः पतित उत्थितो.
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy