SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 502 // ख्यापनार्थम्, अन्यथा सर्वानुयोगस्यैवापृथक्त्वमासीदिति / तत आरतः पृथक्त्वं कालिकश्रुते दृष्टिवादे चेति गाथार्थः // अथ 0.3 उपोद्घातक एते आर्यवैरा इति?, तत्र स्तवद्वारेण तेषामुत्पत्तिमभिधित्सुराह नियुक्तिः, नि०-तुंबवणसंनिवेसाओ निग्गय पिउसगासमल्लीणं / छम्मासियं छसुजयं माऊयसमन्नियं वंदे॥७६४ // षष्ठद्वारम्, तुम्बवनसन्निवेशान्निर्गतं पितुः सकाशमालीनं पाण्मासिकं षट्सु- जीवनिकायेषु यतं- प्रयत्नवन्तं मात्रा च समन्वितं वन्दे, अयं उपक्रमादिः। समुदायार्थः। अवयवार्थस्तु कथानकादवसेयः, तच्चेदं नियुक्ति: 764 आर्यवजात्परवइरसामी पुव्वभवे सक्कस्स देवरण्णो वेसमणस्स सामाणिओ आसि / इतो य भगवं वद्धमाणसामी पिट्ठिचंपाए नयरीए तोऽसमवतारः, सुभूमिभागे उजाणे समोसढो, तत्थ य सालो राया महासालो जुवराया, तेसिं भगिणी जसवती, तीसे भत्ता पिठरो, पुत्तोय / वज्रस्तुतिः (तच्चरित्रम्)। से गागलीनाम कुमारो, ततो सालो भगवतो समीवे धम्मं सोऊण भणइ-जं नवरं महासालं रज्जे अभिसिंचामि ततो तुम्हं पादमूले पव्वयामि, तेण गंतूण भणितो महासालो - राया भवसु, अंह पव्वयामि, सो भणइ- अहंपि पव्वयामि, जहा तुन्भे इह अम्हाणं मेढीपमाणं तहा पव्वइयस्सवित्ति, ताहे गागिली कंपिल्लपुरातो आणेउं रज्जे अभिसिंचितो, तस्स माया जसवती कंपिल्लपुरे नगरे दिण्णिया पिठररायपुत्तस्स, तेण ततो आणिओ, तेण पुण तेसिं दो पुरिससहस्सवाहिणीओ सीयाओ - 0 वज्रस्वामी पूर्वभवे शक्रस्य देवराजस्य वैश्रमणस्य सामानिक आसीत् / इतश्च भगवान् वर्धमानस्वामी पृष्ठचम्पायां नगर्यां सुभूमिभाग उद्याने समवसृतः, तत्र चल शालो नाम राजा महाशालो युवराजः, तयोर्भगिनी यशोमती, तस्या भर्ता पिठरः, पुत्रश्च तस्या गागली म कुमारः, ततः शालो भगवतः समीपे धर्म श्रुत्वा भणति-8 8 // 502 // यन्नवरं महाशालं राज्येऽभिषिचामि, ततो युष्माकं पादमूले प्रव्रजामि, तेन गत्वा भणितो महाशालः- राजा भव, अहं प्रव्रजामि, स भणति- अहमपि प्रव्रजामि, यथा यूयमिह अस्माकं मेढीप्रमाणास्तथा प्रव्रजितस्यापीति, तदा गागिलीः काम्पील्यपुरादानीय राज्येऽभिषिक्तः, तस्य माता यशोमती काम्पील्युपरे नगरे पिठरराजपुत्राय, तेन तत आनीतः, तेन पुनस्तयो₹ सहस्रपुरुषवाहिन्यौ शिबिके,
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy