SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 501 // वात्, इह पुनः कालिकश्रुते अनभ्युपगमः नावश्यं नयैर्व्याख्या कार्येति, किन्तु?, श्रोत्रपेक्ष कार्या, तत्राप्यधिकारस्त्रिभिराद्यैः 0.3 उपोद्धातउत्सनं प्रायस इति गाथार्थः॥ आह- 'इह पुनरनभ्युपगम' इत्यभिधाय पुनस्त्रिनयानुज्ञा किमर्थमिति, उच्यते नियुक्तिः, नि०- णत्थि णएहि विहूणं सुत्तं अत्थो व जिणमए किंचि / आसज्ज उसोयारंणए णयविसारओ बूया // 761 // षष्ठद्वारम्, नास्ति नयैर्विहीनं सूत्रमर्थो वा जिनमते किश्चिदित्यतस्त्रिनयपरिग्रहः, अशेषनयप्रतिषेधस्त्वाचार्यविनेयानां विशिष्टबुद्ध्य- उपक्रमादिः। नियुक्ति: 761 भावमपेक्ष्य इति / आह च- आश्रित्य पुनः श्रोतारं- विमलमतिम्, तुशब्दः पुनःशब्दार्थे, किं? नयान्नयविशारदो- गुरुग्र्यादिति नयसप्तकंगाथार्थः / / उक्तं नयद्वारम्, अधुना समवतारद्वारमुच्यते- क्वैतेषां नयानां समवतारः?, क्व वाऽनवतार इति संशयापोहायाह- तल्लक्षणभदा:, त्रिभिः नि०- मूढनइयं सुयंकालियंतुण णया समोयरंति इहं / अपुहुत्ते समोयारो नत्थि पुहुत्ते समोयारो॥७६२॥ श्रोत्रपेक्षयाऽमूढा नया यस्मिन् तन्मूढनयं तदेव मूढनयिकम्, स्वार्थे ठक्, अथवा अविभागस्था मूढाः, मूढाश्च ते नयाश्च मूढनयाः धिकारः। तेऽस्मिन्विद्यन्ते अत इनिठना (पा०५-२-११५)विति मूढनयिकम्, श्रुतं कालिकं तुकालिकमिति काले- प्रथमचरमपौरुषीद्वये नियुक्तिः पठ्यत इति कालिकम्, न नयाः समवतरन्ति, अत्र प्रतिपदं न भण्यन्त इति भावना। आह-क्व पुनरमीषां समवतारः?, आर्यवजात्परअपुहुत्ते समोतारो अपृथग्भावोऽपृथक्त्वं चरणधर्मसङ्ख्याद्रव्यानुयोगानां प्रतिसूत्रमविभागेन वर्त्तनमित्यर्थः, तस्मिन्नयानां तोऽसमवतारः, वज्रस्तुतिः विस्तरेण विरोधाविरोधसम्भवविशेषादिना समवतारः, नत्थि पुहुत्ते समोतारो नास्ति पृथक्त्वे समवतारः, पुरुषविशेषापेक्षं। (तच्चरित्रम्)। वाऽवताय॑न्त इति गाथार्थः / आह-कियन्तं कालमपृथक्त्वमासीत्?, कुतो वा समारभ्य पृथक्त्वं जातमिति?, उच्यते, नि०- जावंति अज्जवइरा अपहत्तं कालियाणुओगस्स। तेणारेण पुहुत्तं कालियसुअदिट्ठिवाए य॥७६३॥ यावदार्यवैराःगुरवो महामतयस्तावदपृथक्त्वं कालिकानुयोगस्यासीत्, तदा साधूनांतीक्ष्णप्रज्ञत्वात्, कालिकग्रहणं प्राधान्य 762-763 // 501 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy