SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्ति| भाष्य| श्रीहारि० वृत्तियुतम् भाग-२ // 500 // | नयसप्तकं सर्वधर्माणां नियतस्वभावत्वादन्यत्र सङ्कान्त्योभयस्वभावापगमतोऽवस्तुतेत्यलं विस्तरेण, उक्तः समभिरूढः / वञण मित्यादि 0.3 उपोद्घातव्यज्यतेऽनेन व्यनक्तीति वा व्यञ्जनं-शब्दः अर्थस्तु- तद्गोचरः, तच्च तदुभयं च तदुभयं- शब्दार्थलक्षणम्, एवम्भूतो यथाभूतो नियुक्तिः, 0.3.6 नयः विशेषयति, इदमत्र हृदयं- शब्दमर्थेन विशेषयत्यर्थं च शब्देन, 'घट चेष्टाया' मित्यत्र चेष्टया घटशब्दं विशेषयति, षष्ठद्वारम्, घटशब्देनापि चेष्टाम्, न स्थानभरणक्रियाम्, ततश्च यदा योषिन्मस्तकव्यवस्थितः चेष्टावानर्थो घटशब्देनोच्यते तदा सड | उपक्रमादिः। | नियुक्तिः घटः, तद्वाचकश्च शब्दः, अन्यदा वस्त्वन्तरस्येव चेष्टाऽयोगादघटत्वं तद्धनेश्चावाचकत्वमिति गाथार्थः॥ एवं तावन्नैगमादीनां | 759-760 मूलजातिभेदेन संक्षेपलक्षणमभिधायाधुना तत्प्रभेदसङ्खयां प्रदर्शयन्नाह तल्लक्षणभदाः, नि०- एक्वेक्को य सयविहो सत्तणयसया हवंति एमेव / अण्णोऽविय आएसो पंचेव सया नयाणं तु // 759 // त्रिभिः अनन्तरोक्तनैगमादिनयानामेकैकश्चस्वभेदापेक्षया शतविधः शतभेदः सप्त नयशतानि भवन्ति एवं तु, अन्योऽपि चाऽऽदेशः पञ्च श्रोत्रपेक्षयाशतानि भवन्ति तु नयानाम्, शब्दादीनामेकत्वाद् एकैकस्य च शतविधत्वादिति हृदयम् / अपिशब्दात्षट् चत्वारि द्वे वा शते, तत्र षट् शतानि नैगमस्य सङ्गहव्यवहारद्वये प्रवेशाद्, एकैकस्य च शतभेदत्वात्, तथा चत्वारि शतानि सङ्ग्रहव्यवहारऋजुसूत्रशब्दानामेकैकनयानांशतविधत्वात्, शतद्वयं तु नैगमादीनामृजुसूत्रपर्यन्तानां द्रव्यास्तिकत्वात्, शब्दादीनांच पर्यायास्तिकत्वात्, तयोश्च शतभेदत्वादिति गाथार्थः / / नि०- एएहिं दिट्ठिवाए परूवणा सुत्तअत्थकहणा य / इह पुण अणब्भुवगमो अहिगारो तिहि उ ओसन्नं / / 760 // // 500 // ___ एभिः नैगमादिभिर्नयैः सप्रभेदैर्टष्टिवादे प्ररूपणा, सर्ववस्तूनां क्रियत इति वाक्यशेषः, सूत्रार्थकथना च, आह- वस्तूनां सूत्रार्थानतिलङ्घनादध्याहारोऽनर्थक इति, न, तत्सूत्रोपनिबद्धस्यैव सूत्रार्थत्वेन विवक्षितत्वात्, तद्व्यतिरेकेणापि च वस्तुसम्भ ऽधिकारः।
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy