SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ | // 841 // च को विशेष इति?, अयमभिप्रायः- द्रव्यसर्वमपि विवक्षयाऽशेषद्रव्यविषयमेव, अत्रोच्यते, दव्वे सव्वे घडाई इह द्रव्यसर्वे १.प्रथमसर्वे घटादयो गृह्यन्ते, आदिशब्दादगुल्यादिपरिग्रहः, सर्वधत्ता पुनः कृत्स्नं वस्तु व्याप्य व्यवस्थितेति विशेष इत्ययं गाथार्थः॥ मध्ययनं सामायिक, 187 // अधुना भावसर्वमुच्यते भाष्यः१८८ भा०-भावे सव्वोदइओदयलक्खणओजहेव तह सेसा / इत्थ उखओवसमिए अहिगारोऽसेससव्वे // 18 // नियुक्तिः __ भाव इति द्वारपरामर्शः, सर्वो द्विप्रकारोऽपि शुभाशुभभेदेन औदयिकः- उदयलक्षणः कर्मोदयनिष्पन्न इत्यर्थः यथैवायमुक्तस्तथा / 1037-1038 क्षेत्रकालशेषा अपि स्वलक्षणतो वाच्या इति वाक्यशेषः, तत्र मोहनीयकर्मोपशमस्वभावतः शुभः सर्व एवौपशमिकः, कर्मणां करणे, जीवक्षयादेव शुभः सर्वः क्षायिकः, शुभाशुभश्च मिश्रः सर्वः क्षायोपशमिकः, परिणतिस्वभावः सर्वः शुभाशुभश्च पारिणामिकः भावकरणे श्रुते बद्धाबद्धएवं व्युत्पत्त्यर्थप्ररूपणां कृत्वा प्रकृतयोजनामुपदर्शयन्नाह-एत्थ उइत्यादि, अत्र तुक्षायोपशमिक इति क्षायोपशमिकभावसर्वेण निशीथाअधिकारः, अवतार उपयोग इत्यर्थः, अशेषसर्वेण च निरवशेषसर्वेण चेति गाथार्थः॥१८८ // व्याख्यातः सौत्रः सर्वावयवः, निशीथे नोश्रुते गुणे तप:साम्प्रतं सावद्यावयवव्याचिख्यासयाऽऽह संयमौ। नि०- कम्ममवलं जंगरिहिअंति कोहाइणो व चत्तारि ।सह तेण जो उ जोगो पच्चक्खाणं हवइ तस्स // 1038 // कर्म अनुष्ठानमवद्यं भण्यते, किमविशेषेण?, नेत्याह- यद् गर्हितं इति यन्निन्द्यमित्यर्थः, क्रोधादयो वा चत्वारः, अवद्यमिति वर्तते, सर्वावद्यहेतुत्वात् तेषां कारणे कार्योपचारात्, सह तेन- अवद्येन यस्तु योगः य एव व्यापारः असौ सावध इत्युच्यते, प्रत्याख्यानं निषेधलक्षणं भवति तस्य सावधयोगस्य, पाठान्तरं वा- 'कम्मं वजं जंगरहियंति इह तु 'वृजी वर्जने' इत्यस्य वर्जनीयं वयं त्यजनीयमित्यर्थः, शेषं पूर्ववत्, नवरंसह व]न सवर्ण्यः प्राकृते सकारस्य दीर्घादेशात् सावजमिति गाथार्थः।
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy