SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 840 // क्रियते- सर्वं घृतं भुक्तं भक्तं वा, प्रधानेऽप्युपचारः, यथा ग्रामप्रधानेषु पुरुषेषु गतेषु ग्रामो गत इति व्यपदिश्यते, तत्र 1. प्रथमप्रधानपक्षमेवाधिकृत्याऽऽह ग्रन्थकारः- आएस सव्वगामो त्ति आदेशसर्वं सर्वोग्रामोगत इत्यायात इति वेति क्रियाभावनोक्तैव। मध्ययन सामायिक, एवमादेशसर्वमुक्तम्, अथ निरवशेषसर्वमभिधीयते, तत्राऽऽह- निस्सेसे सव्वगं दुविहं ति निरवशेषसर्वं 'द्विविधं' द्विप्रकार नियुक्तिः (ग्रन्थाग्रं०१२०००) सर्वापरिशेषसर्वं तद्देशापरिशेषसर्वं चेति गाथार्थः॥१८५॥ अत्रोदाहरणमाह, तत्र |1037 भा०- अणिमिसिणो सव्वसुरा सव्वापरिसेससव्वगंएअं१। तद्देसापरिसेसं सव्वे काला जहा असुरा 2 // 186 // क्षेत्रकाल करणे, जीवअनिमेषिणः सर्वसुराः अनिमिषनयनाः सर्वे देवा इत्यर्थः, सर्वापरिशेषसर्वमेतत्, यस्मान्न कश्चिद्देवानां मध्येऽनिमिषत्वं भावकरणे श्रुते व्यभिचरतीति, तथा तद्देशापरिशेषमिति- तद्देशपरिशेषसर्वं सर्वे काला यथा असुरा इति, इयमत्र भावना- तेषामेव देवानां देश बद्धाबद्ध निशीथाएको निकायः असुराः, ते च सर्व एवासितवर्णा इति गाथार्थः॥१८६॥ सर्वधत्तसर्वप्रतिपादनायाऽऽह निशीथे नोश्रुते भा०-सा हवइ सव्वधत्ता दुपडोआरा जिआ य अजिआ य / दव्वे सव्वघडाई सव्वद्धत्ता पुणो कसिणं // 187 // गुणे तप: संयमौ। सा भवति सव्वधत्ता इत्यत्र सर्व-जीवाजीवाख्यं वस्तु धत्तं- निहितमस्यां विवक्षायामिति सर्वधत्ता, ननु दधातेही (पा०७ भाष्यः 4-42) ति हिशब्दादेशाद्धितमिति भवितव्यं कथं धत्तमिति?, उच्यते, प्राकृते देशीपदस्याविरुद्धत्वान्न दोषः, अथवा धत्त / 186-187 इति डित्थवदव्युत्पन्न एव यदृच्छाशब्दः, अथवा सर्वंदधातीति सर्वधं-निरवशेषवचनं सर्वधमात्तं-आगृहीतं यस्यां विवक्षायां सा सर्वधात्ता, एवमपि निष्ठान्तस्य पूर्वनिपातः, जातिकालसुखादिभ्यः परवचन (पा०६-२-१७०) मिति परनिपात एव, अथवा सर्वधेन आत्ता सर्वधात्ता तया यत् सर्वं तत् सर्वधात्तासर्वमिति, सा च भवति सर्वधात्ता दुपडोयार त्ति द्विप्रकारा- जीवाश्चाजीवाश्च, यस्मात् यत् किञ्चनेह लोकेऽस्ति तत् सर्वं जीवाश्चाजीवाश्च,न होतव्यतिरिक्तमन्यदस्ति, अत्राऽऽह- द्रव्यसर्वस्य सर्वधत्तासर्वस्यक // 840 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy