SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ / / 831 // न्तद्योतनाथ विन्यासः कृत इति विचित्रा सूत्रस्य कृतिरित्यलं विस्तरेण, द्वारं 6 / कथमिति द्वारमिदानीम्, तत्रेयं गाथा नि०- कह सामाइअलंभो? तस्सव्वविघाइदेसवाघाई। देसविघाईफड्डगअणंतवुद्दीविसुद्धस्स // 1028 // नि०- एवं ककारलंभो सेसाणवि एवमेव कमलंभो (दा०) / एअंतु भावकरणं करणे अभए अजंभणिअं॥१०२९॥ कथं केन प्रकारेण सामायिकलाभ इति प्रश्नः, अस्योत्तरं- तस्य-सामायिकस्य सर्वविघातीनि देशविघातीनि च स्पर्द्धकानि भवन्ति, इह सामायिकावरणं-ज्ञानावरणं दर्शनावरणं (मिथ्यात्व) मोहनीयंच, अमीषां द्विविधानि स्पर्धकानि-देशघातीनि सर्वघातीनि च, तत्र सर्वघातिषु सर्वेषूद्धातितेषु सत्सु देशघातिस्पर्द्धकानामप्यनन्तेषूद्धातितेष्वनन्तगुणवृद्ध्या प्रतिसमय विशुद्ध्यमानः शुभशुभतरपरिणामो भावतः ककारं लभते, तदनन्तगुणवृद्ध्यैव प्रतिसमयं विशुद्धमानः सन् रेफमित्येवं शेषाण्यपि, अत एवाऽऽह- देशघातिस्पर्द्धकानन्तवृद्ध्या विशुद्धस्य सतः॥ किं?- एव मित्यादि,- पूर्वार्द्धं गतार्थम्, आहउपक्रमद्वारेऽभिहितमेतत्-क्षयोपशमात् जायते, पुनश्चोपोद्धातेऽभिहितमेतत्- कथं लभ्यत इति तत्रोक्तम्, इह किमर्थं प्रश्न इति पुनरुक्तता, उच्यते, त्रयमप्येतदपुनरुक्तम्, कुतः?, यस्मादुपक्रमे क्षयोपशमात् सामायिकं लभ्यतम् इत्युक्तम्, उपोद्घाते स एव क्षयोपशमस्तत्कारणभूतः कथं लभ्यत इति प्रश्नः, इह पुनर्विशेषिततरः प्रश्नः- केषां पुनः कर्मणां स क्षयोपशम इति प्रत्यासन्नतरकारणप्रश्न इत्यलं प्रसङ्गेन / द्वारमेवोपसंहरन्नाह- एतदेव- अनन्तरोदितं सामायिककरणं यत्तद्भावकरणं करणे य त्ति उपन्यस्तद्वारपरामर्शः / भए यत्ति भयमपि यद् भणितं यदुक्तमिति गाथाद्वयार्थः॥ 1028-1029 / / मूलद्वारगाथायां करणमित्येतद्वारं व्याख्यातम्, एतद्व्याख्यानाच्च सूत्रेऽपि करोमीत्ययमवयव इति, अधुना द्वितीयावयवव्याचिख्यासयाऽऽह भा०- होइ भयंतो भयअंतगो अरयणा भयस्स छन्भेआ।सव्वंमि वन्निएऽणुक्कमेण अंतेवि छन्भेआ॥१८४॥ 1. प्रथममध्ययन सामायिक, नियुक्ति: 1028 सूत्रस्पर्श करणभयान्तसामायिकसर्ववय॑योगप्रत्याख्यानयावज्जीवत्रिविधानां निरूपणम्। नियुक्ति: 1029 क्षेत्रकालकरणे, जीवभावकरणे श्रुते बद्धाबद्धनिशीथानिशीथे नोश्रते गुणे तप:संयमो। भाष्य: 184 // 831 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy