________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 494 // धर्मास्तिकायादीनाम्, इदमेव किञ्चिन्मात्रविशेषात्सादृश्यसामान्यादिलक्षणभेदतो निरूप्यते-तत्र सरिसे त्तिसादृश्यं लक्षणम्, 0.3 उपोद्घातइहत्यघटसदृशः पाटलिपुत्रको घट इति, सामन्नलक्खणं ति सामान्यलक्षणं यथा सिद्धत्वं सिद्धानां सद्व्यजीवमुक्तादिधर्मः नियुक्तिः, | 0.3.6 सामान्यमिति, आगारे त्ति आक्रियतेऽनेनाभिप्रेतंज्ञायत इत्याकारो- बाह्यचेष्टारूपः, स एवान्तराकूतगमकरूपत्वाल्लक्षणमिति, षष्ठद्वारम्, उक्तं च- आकारैरिङ्गितैर्गत्या, चेष्टया भाषितेन च। नेत्रवक्त्रविकारैश्च, गृह्यतेऽन्तर्गतं मनः॥१॥इति, गइरागइत्ति गत्यागतिलक्षणं उपक्रमादिः। | नियुक्ति: 751 द्वयोर्द्वयोः पदयोर्विशेषणविशेष्यतया अनुकूलंगमनं गतिः प्रत्यावृत्त्या प्रातिकूल्येनागमनमागतिः, गतिश्चागतिश्च गत्यागती लक्षणनिक्षेपाः ताभ्यां ते एव वा लक्षणं गत्यागतिलक्षणम्, तच्चतुर्धा- पूर्वपदव्याहतमुत्तरपदव्याहतमुभयपदव्याहतमुभयपदाव्याहतमिति, / (12), भावे तत्र पूर्वपदव्याहतोदाहरणं-'जीवे णं भंते! नेरइए? नेरइए जीवे?, गोयमा! जीवे सिय नेरइए सिय अनेरईए, नेरइए पुण श्रद्धानादि (4) / नियमा जीवे' उत्तरपदव्याहतोदाहरणं- 'जीवइ भंते! जीवे जीवे जीवइ?, गोयमा! जीवइ ताव नियमा जीवे, जीवे पुण सियल जीवइ सिय नो जीवई' सिद्धानां जीवनाभावादिति हृदयम्, उभयपदव्याहतोदाहरणं- 'भवसिद्धिए णं भंते! नेरइए, नेरइए भवसिद्धिए?, गोयमा भवसिद्धिए सिय नेरइए सिय अनेरइए, नेरइएवि सिय भवसिद्धिए सिय अभवसिद्धिए' उभयपदाव्याहतोदाहरणं- जीवे भंते! जीवे जीवे जीवे?, गोयमा! जीवे नियमा जीवे जीवेऽवि नियमा जीवे' उपयोगो नियमाज्जीवः जीवोऽपि नियमादुपयोग इति भावना / लोकेऽपि गत्यागतिलक्षणं- रुवी य घडोत्ति चूतो दुमोत्ति नीलोप्पलंच जीवो भदन्त! नैरयिको नैरयिको जीवः?, गौतम! जीवः स्यान्नैरयिकः स्यादनैरयिकः, नैरयिकः पुनर्नियमाजीवः। जीवति भदन्त! जीवो जीवो जीवति?, गौतम! 8 जीवति तावन्नियमाजीवः, जीवः पुनः स्याज्जीवति स्यान्नो जीवति / भवसिद्धिको भदन्त! नैरयिको नैरयिको भवसिद्धिकः?, गौतम! भवसिद्धिकः स्यान्नैरयिकः स्यादनैरयिकः, नैरयिकोऽपि स्याद्भव्यसिद्धिकः स्यादभव्यसिद्धिकः / जीवो भदन्त! जीवो जीवो जीवो ?, गौतम! जीवो नियमाज्जीवः जीवोऽपि नियमाजीवः 108 रूपी च घट इति चूतो द्रुम इति नीलोत्पलं 2 // 494 //