________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ 0.5 नमस्कारव्याख्या, व्याख्या, नियुक्तिः 1008-1009 साधोनिक्षेपाः, स्वरूपादि। // 794 // नेतरनमस्कारफलमिति,प्रयोगश्च-साधुमात्रनमस्कारो विशिष्टाईदादिगुणनमस्कृतिफलप्रापणसमर्थोन भवति, तत्सामान्याभिधाननमस्कारत्वात्, मनुष्यमात्रनमस्कारवत् जीवमात्रनमस्कारवद्वेति, तस्मात् पञ्चविध एव नमस्कारः, खलुशब्दस्यावधारणार्थत्वात्, विस्तरेण च व्यक्त्यपेक्षया कर्तुमशक्यत्वात्, तथा- हेतुनिमित्तं भवति सिद्ध इति, तत्र हेतुर्नमस्कारार्हत्वे य उक्तः ‘मग्गे अविप्पणासो'त्ति इत्यादि तन्निमित्तं चोपाधिभेदाद्भवति सिद्धः पञ्चविध इति गाथार्थः॥१००७॥गतं प्रसिद्धिद्वारम्, अधुना क्रमद्वारावयवार्थं प्रतिपादयन्नाह नि०-पुव्वाणुपुब्विन कमो नेव य पच्छाणुपुब्वि एस भवे / सिद्धाईआ पढमा बीआए साहुणो आई॥१००८॥ इह क्रमस्तावद् द्विविधः- पूर्वानुपूर्वीच पश्चानुपूर्वी चेति, अनानुपूर्वी तु क्रम एव न भवति, असमञ्जसत्वात्, तत्रायमर्हदादिक्रमः पूर्वानुपूर्वी न भवति, सिद्धाधनभिधानाद्, एकान्तकृतकृत्यत्वेनार्हन्नमस्कार्यत्वेन च सिद्धानां प्रधानत्वात्, प्रधानस्य चाभ्यर्हितत्वेन पूर्वाभिधानादिति भावार्थः, तथा नैव च पश्चानुपूर्येष क्रमो भवेत्, साध्वाधनभिधानात्, इह सर्वपाश्चात्याः अप्रधानत्वात् साधवः, ततश्च तानभिधाय यदि पर्यन्ते सिद्धाभिधानं स्यात् स्यात् पश्चानुपूर्वीति, तथा चामुमेवार्थं प्रतिपादयनाह- सिद्धाद्या प्रथमा- पूर्वानुपूर्वी, भावना प्रतिपादितैव, द्वितीयायां पश्चानुपूर्त्यां साधव आदौ, युक्तिः पुनरप्यत्राभिहितैवेति गाथार्थः॥१००८ ॥साम्प्रतं पूर्वानुपूर्वीत्वमेव प्रतिपादयन्नाह नि०- अरहंतुवएसेणं सिद्धा नजंति तेण अरिहाई। नवि कोई परिसाए पणमित्ता पणमई रण्णो॥१००९॥ इह अर्हदुपदेशेन आगमेन सिद्धाःज्ञायन्ते अवगम्यन्ते प्रत्यक्षादिगोचरातिक्रान्ताः सन्तो यतस्तेनार्हदादिपूर्वानुपूर्वी क्रम इति गम्यते, अत एव चाहतामभ्यर्हितत्वम्, कृतकृत्यत्वं चाल्पकालव्यवहितत्वात् प्रायः समानमेव, तथा अर्हन्नमस्कार्यत्वमप्य // 794 //