SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 793 // द्विविध इति- द्विविध एव नमस्कारो भवेत्, सिद्धसाधुभ्यामिति, कथं?, परिनिर्वृतार्हदादीनां सिद्धशब्देन ग्रहणात् संसारिणां च साधुशब्देनेति, तथा च नैते संसारिणः सर्व एव साधुत्वमतिलय वर्तन्त इति, तदभावे शेषगुणाभावात्, अतस्तन्नमस्कार नमस्कार व्याख्या, एवेतरनमस्कारभावात्, अथायं विस्तरः, इत्येतदप्यचारु, यस्माद् विस्तरतोऽनेकविधः प्राप्नोति, तथा च- ऋषभाजित व्याख्या, सम्भवाभिनन्दनसुमतिपद्मप्रभसुपार्श्वचन्द्रप्रभेत्यादिमहावीरवर्द्धमानस्वामिपर्यन्तेभ्यश्चतुर्विंशत्यर्हद्भ्यः, तथा सिद्धेभ्योऽपि नियुक्तिः 1006-1007 विस्तेरण- अनन्तरसिद्धेभ्यः परम्परसिद्धेभ्यः प्रथमसमयसिद्धेभ्यः द्वितीयतृतीयसमयादिसङ्खयेयासङ्ख्येयानन्तसमयसिद्धेभ्यः, उपाध्यायतथा तीर्थलिङ्गचारित्रप्रत्येकबुद्धादिविशेषणविशिष्टेभ्यः तीर्थकरसिद्धेभ्यः अतीर्थकरसिद्धेभ्यः तीर्थसिद्धेभ्यः इत्येवमादिर निक्षेपाः (4) अक्षरार्थादि। नन्तशो विस्तरः, यतश्चैवमत आह- पक्षद्वयमप्यङ्गीकृत्य पञ्चविधः- पञ्चप्रकारो न युज्यते यस्मान्नमस्कार इति गाथार्थः // 1006 ॥गतमाक्षेपद्वारम्, अधुना प्रसिद्धिद्वारावयवार्थ उच्यते- तत्र यत्तावदुक्तं न संक्षेप'इति, तन्न, संक्षेपात्मकत्वात्, ननु / स कारणवशात् कृतार्थाकृतार्थापरिग्रहेण सिद्धसाधुमात्रक एवोक्तः, सत्यमुक्तोऽयुक्तस्त्वसौ, कारणान्तरस्यापि भावात्, तच्चोक्तमेव, अथवा वक्ष्यामः, 'हेतुनिमित्त' मित्यादिना, सति च द्वैविध्ये सकलगुणनमस्कारासम्भवादेकपक्षस्य व्यभिचारित्वात्, तथा चाऽऽह नि०- अरहंताई निअमा साहू साहू अ तेसु भइअव्वा / तम्हा पंचविहो खलु हेउनिमित्तं हवइ सिद्धो॥१००७॥ इहार्हदादयो नियमात् साधवः, तद्गुणानामपि तत्र भावात्, साधवस्तु तेषु अर्हदादिषु भक्तव्याः विकल्पनीयाः, यतस्ते न सर्वेऽहंदादयः, किं तर्हि?, केचिदर्हन्त एव ये केवलिनः, केचिदाचार्याः सम्यक् सूत्रार्थविदः, केचिदुपाध्यायाः सूत्रविद एव, केचिदेतद्व्यतिरिक्ताः शिष्यकाः साधव एव, नार्हदादय इति, ततश्चैकपदव्यभिचारान्न तुल्याभिधानता, तन्नमस्करणेच // 793 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy