SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 792 // सर्वभूतेष्विति योगप्राधान्यख्यापनार्थमेतत्, तस्मात्ते भावसाधव इति गाथार्थः॥१००२॥ नि०- किं पिच्छसि साहूणं तवं व निअमवसंजमगुणं वा / तो वंदसि साहूणं? एअंमे पुच्छिओ साह // 1003 // नमस्कार व्याख्या, निगदसिद्धा। व्याख्या, नि०-विसयसुहनिअत्ताणं विसुद्धचारित्तनिअमजुत्ताणं / तच्चगुणसाहयाणं सदाय किचुज्जयाण नमो॥१००४॥ नियुक्तिः |1003-1006 निगदसिद्धैव, उपाध्याय___ नि०- असहाइ सहायत्तं करंति मे संजमं करितस्स। एएण कारणेणं नमामिऽहं सव्वसाहूणं / / 1005 / / निक्षेपाः (4) परमार्थसाधनप्रवृत्तौ सत्यां जगत्यसहाये सति प्राकृतशैल्या वाऽसहायस्य सहायत्वं कुर्वन्ति मम संयमं कुर्वतः सतः, अनेन / अक्षरार्थादि। प्रकारेण नमाम्यहं सर्वसाधुभ्य इतिगाथार्थः // 1005 // साहूण नमोकारो ४इत्यादिगाथाविस्तरः सामान्येनार्हन्नमस्कारवदवसेयः, विशेषस्तु सुखोन्नेय इति कृतं प्रसङ्गेन / उक्तं वस्तुद्वारम्, अधुनाऽऽक्षेपद्वारावयवार्थप्रचिकटिषयेदमाह नि०- नविसंखेवो व वित्थारु संखेवो दुविहु सिद्धसाहूणं / वित्थारओऽणेगविहो पंचविहो न जुजई तम्हा // 1006 // इहास्या गाथाया अंशकक्रमनियमाच्छन्दोविचितौ लक्षणमनेन पाठेन विरुध्यते न संखेवो इत्यादिना, यत इहाद्य एव पञ्चमात्रोऽशकः इत्यतोऽपपाठोऽयमिति, ततश्चापिशब्द एवात्र विद्यमानार्थो द्रष्टव्यः, णवि संखेवो इत्यादि, इह किल सूत्रं संक्षेपविस्तरद्वयमतीत्य न वर्तते, तत्र संक्षेपवत् सामायिकसूत्रम्, विस्तरवच्चतुर्दश पूर्वाणि, इदं पुनर्नमस्कारसूत्रमुभयातीतम्, // 792 // यतोऽत्र न संक्षेपो नापि विस्तर इत्यपिशब्दस्य व्यवहितः सम्बन्धः, संक्षेपो द्विविध इति यद्ययं संक्षेपः स्यात् ततस्तस्मिन् सति (c) सव्व०। 0 साहण। 0 इतः प्राक् ‘एसो पंचनमुक्कारो' इत्यादिश्लोकः पुस्तकादशॆषु, न च वृत्तौ व्याख्यातः सूचितो वा सः।
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy