________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 791 // व्याख्या, व्याख्या, नि०- उत्ति उवओगकरणे ज्झत्ति अझाणस्स होइ निद्देसे / एएण हुँति उज्झा एसो अन्नोऽवि पज्जाओ।।९९८ // उ इत्येतदक्षरं उपयोगकरणे वर्तते, ज्झ इति चेदं ध्यानस्य भवति निर्देशे, ततश्च प्राकृतशैल्या एतेन कारणेन भवति उज्झा, नमस्क उपयोगपुरस्सरं ध्यानकर्तार इत्यर्थः, एषोऽन्योऽपि पर्याय इति गाथार्थः॥ 998 // अथवानि०- उत्ति उवओगकरणे वत्तिअपावपरिवजणे होइ। झत्ति अझाणस्स कए उत्ति अ ओसक्कणा कम्मे // 999 // नियुक्तिः 998-999 निगदसिद्धा, नवरमुपयोगपूर्वकं पापपरिवर्जनतो ध्यानारोहणेन कर्माण्यपनयन्तीत्युपाध्याया इत्यक्षरार्थः, अक्षरार्थाभावे चल आचार्यपदार्थाभावप्रसङ्गात्पदस्य तत्समुदायरूपत्वादक्षरार्थः प्रतिपत्तव्य इत्यलं विस्तरेण // 999 // उवज्झायनमोक्कारों' 4 इत्यादि-8 निक्षेपाः (4) / नियुक्तिः गाथापूगः सामान्येनार्हन्नमनस्कारवदवसेयः, विशेषस्तु सुगम एवेति // 1000-1002| उक्त उपाध्यायनमस्काराधिकारः॥ साम्प्रतं साधुनमस्काराधिकारः, तत्र 'राध साध संसिद्धा' वित्यस्य उपप्रत्ययान्तस्य उपाध्यायसाधुरिति भवति, अभिलषितमर्थं साधयतीति साधुः, स च नामादिभेदतः, तथा चाऽऽह निक्षेपाः (4) अक्षरार्थादि। नि०- नामं १ठवणासाहू 2 दव्वसाहू अ ३भावसाहू अ४। दव्वंमिलोइआई भावंमि असंजओ साहू / / 1000 / वस्तुतोगताथैवेति न विवियते // द्रव्यसाधून् प्रतिपादयन्नाह नि०-घडपडरहमाईणि उसाहता हुंति दव्वसाहुत्ति / अहवावि दव्वभूआते हुंती दव्वसाहुत्ति // 1001 // निगदसिद्धा, नवरमथवाऽपि द्रव्यभूता इति भावपर्यायशून्याः॥भावसाधून् प्रतिपादयन्नाह नि०- निव्वाणसाहए जोए, जम्हा साहंति साहुणो।समा यसवभूएसु, तम्हा ते भावसाहुणो॥१००२॥ निर्वाणसाधकान् योगान् सम्यग्दर्शनादिप्रधानव्यापारान् यस्मात् साधयन्ति साधवः विहितानुष्ठानपरत्वात्, तथा समाश्च // 791 //