SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ नमस्कार श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 788 // व्याख्या, व्याख्या, | नियुक्तिः 987-992 सिद्धशिलावर्णनम्, नमस्कारफलानि। बाधं सुखं प्राप्ताः सुखिनः सन्तस्तिष्ठन्ति न तु दुःखाभावमात्रान्विता एवेति गाथार्थः // ९८६॥साम्प्रतं वस्तुतः सिद्धपर्यायशब्दान् प्रतिपादयन्नाह नि०- सिद्धत्ति अबुद्धत्ति अपारगयत्ति अपरंपरगयत्ति / उम्मुक्ककम्मकवया अजरा अमरा असंगा य॥९८७॥ सिद्धा इति च कृतकृत्यत्वात् बुद्धा इति च केवलेन विश्वावगमात् पारगता इति च भवार्णवपारगमनात् परम्परागता इति च पुण्यबीजसम्यक्त्वज्ञानचरणक्रमप्रतिपत्त्युपायमुक्तत्वात् परम्परया गताः परम्परागता उच्यन्ते, उन्मुक्तकर्मकवचाः सकलकर्मवियुक्तत्वात्, तथा अजरा वयसोऽभावात्, अमरा आयुषोऽभावात्, असङ्गाश्च सकलक्लेशाभावादिति गाथार्थः // 987 // साम्प्रतमुपसंहरन्नाह नि०-निच्छिन्नसव्वदुक्खा जाइजरामरणबंधणविमुक्का।अव्वाबाहं सुक्खं अणुहुंती सासयं सिद्धा // 988 // वस्तुतो व्याख्यातैवेति न प्रतन्यते / नि०-सिद्धाण नमोक्कारोजीवं०॥९८९॥ नि०-सिद्धाण नमुक्कारो धन्नाण०॥९९०॥ नि०- सिद्धाण नमुक्कारो एवं०॥९९१ // नि०-सिद्धाण नमुक्कारो सव्व० बिइअंहोइ मंगलं // 992 / / गाथासमूहः सामान्यतोऽर्हन्नमस्कारवदवसेयः, विशेषतस्तु सुगम एवेति // उक्तः सिद्धनमस्काराधिकारः, साम्प्रतमा0 प्रतिपत्त्योपाय। // 788 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy