SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 787 // व्याख्या, व्याख्या, नमस्कारफलानि। एतो त्ति आर्षत्वादस्य सादृश्यमिदं- वक्ष्यमाणलक्षणं शृणुत, वक्ष्य इति गाथार्थः / नि०- जह सव्वकामगुणिअंपुरिसो भोत्तूण भोअणं कोइ / तण्हाछुहाविमुक्को अच्छिन्न जहा अमिअतित्तो॥९८५॥ यथा इत्युदाहरणोपन्यासार्थः सर्वकामगुणितं सकलसौन्दर्यसंस्कृतं पुरुषो भुक्त्वा भोजनं कश्चित्, भुज्यत इति भोजनम्, तृक्षुद्विमुक्तः सन् आसीत यथाऽमृततृप्तः, अबाधारहितत्वाद्, इह च रसनेन्द्रियमेवाधिकृत्येष्टविषयप्राप्त्यौत्सुक्यविनिवृत्त्या | नियुक्तिः 985-986 सुखप्रदर्शनं सकलेन्द्रियार्थावाप्त्याऽशेषौत्सुक्यनिवृत्त्युपलक्षणार्थम्, अन्यथा बाधान्तरसम्भवात् सुखाभाव इति, उक्तं च सिद्धशिलावेणुवीणामृदङ्गादिनादयुक्तेन हारिणा। श्लाघ्यस्मरकथाबद्धगीतेन स्तिमितः सदा॥१॥ कुट्टिमादौ विचित्राणि, दृष्ट्वा रूपाण्यनुत्सुकः। वर्णनम्, लोचनानन्ददायीनि, लीलावन्ति स्वकानि हि॥२॥ अम्बरागुरुकर्पूरधूपगन्धानितस्ततः। पटवासादिगन्धांश्च, व्यक्तमाघ्राय निःस्पृहः // 3 // नानारससमायुक्तं, भुक्त्वाऽन्नमिह मात्रया। पीत्वोदकंच तृप्तात्मा, स्वादयन् स्वादिमं शुभम् // 4 // मृदुतूलीसमाक्रान्तदिव्यपर्यङ्कसंस्थितः। सहसाऽम्भोदसंशब्दश्रुतेर्भयघनं भृशम्॥ 5 // इष्टभार्यापरिष्वक्तस्तद्रतान्तेऽथवा नरः। सर्वेन्द्रियार्थसम्प्राप्त्या, सर्वबाधानिवृत्तिजम्॥ 6 // यद्वेदयति शं हृद्यं, प्रशान्तेनान्तरात्मना / मुक्तात्मनस्ततोऽनन्तं, सुखमाहुर्मनीषिणः॥७॥ इति गाथार्थः॥ 985 // नि०- इअसव्वकालतित्ता अउलं निव्वाणमुवगया सिद्धा / सासयमव्वाबाहं चिट्ठति सुही सुहं पत्ता // 986 // __ इअएवं सर्वकालतृप्ताः स्वस्वभावावस्थितत्वात्, अतुलं निर्वाणमुपगताः सिद्धाः, सर्वदा सकलौत्सुक्यविनिवृत्तेः, यतश्चैवमतः शाश्वतं सर्वकालभावि अव्याबाधं व्याबाधापरिवर्जितं सुखं प्राप्ताः सुखिनः सन्तस्तिष्ठन्तीति योगः / सुखं प्राप्ता इत्युक्ते सुखिन इत्यनर्थकम्, न, दुःखाभावमात्रमुक्तिसुखनिरासेन वास्तवसुखप्रतिपादनार्थत्वादस्य, तथाहि-अशेषदोषक्षयतःशाश्वतमव्या परित्यक्त। // 787 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy